________________
२६४ सूत्रार्थमुक्तावल्याम्
[चतुर्थी अनुकम्पासहभयकारुण्यलज्जागौरवाधर्मधर्मविषयं करिष्यति कृतमिति बुद्धिविषयञ्च दानम् ॥ २३० ॥
अनुकम्पति, अनुकम्पा-कृपा तया दानं दीनानाथविषयमनुकम्पादानम् , अनुकम्पातो यहानं तदनुकम्पैव, उपचारात्, उक्तञ्च 'कृपणेऽनाथदरिद्रे व्यसनप्राप्ते च रोगशोकहते । यहीयते कृपार्थ5 मनुकम्पा तद्भवेद्दानम्' इति । सङ्ग्रहणं सङ्ग्रहः-व्यसनादौ सहायकरणं तदर्थं दानं संग्रहदानम् , यद्वा
अभेदादानमपि संग्रह उच्यते, आह च 'अभ्युदये व्यसने वा यत्किश्चिद्दीयते सहायार्थम् । तत्सङ्ग्रहतोऽभिमतं मुनिभिर्दानं न मोक्षाय ॥' इति, भयाद्यदानं तद्भयदानम् , भयनिमित्ताद्वा दानमपि भयमुपचारात् , उक्तश्च 'राजारक्षपुरोहितमधुमुखमावल्लदण्डपाशिषु च । यद्दीयते भयार्थात्तद्भयदानं बुधै
ज्ञेयम् ॥' इति, कारुण्यं-शोकस्तेन पुत्रवियोगादिजनितेन तदीयस्यापि तल्पादेः स जन्मान्तरे सुखितो 10 भवत्विति वासनातोऽन्यस्य वा यदानं तत्कारुण्यदानं कारुण्यजन्यत्वाद्वा दानमपि कारुण्यमुपचारात्,
लज्जया ह्रिया दानं यत्तल्लज्जादानम् , उक्तश्च 'अभ्यर्थितः परेण तु यद्दानं जनसमूहमध्यगतः । परचित्तरक्षणार्थ लज्जायास्तद्भवेद्दानम् ॥' इति । गौरवेण-गर्वेण यद्दीयते तद्गौरवदानम् , उक्तश्च 'नटनतमुष्टिकेभ्यो दानं सम्बन्धिबन्धुमित्रेभ्यः । यद्दीयते यशोऽथ गर्वेण तु तद्भवेदानम् ॥' इति, अधर्मपोषकं दानमधर्मदानम्, अधर्मकारणाद्वाऽधर्म एवेति, उक्तश्च 'हिंसानृतचौर्योद्यतपरदारपरिग्रहप्रस16 क्तेभ्यः । यद्दीयते हि तेषां तज्जानीयादधर्माय ॥' इति, धर्मकारणं यत्तद्धर्मदानं धर्मे एव वा, उक्तश्च 'समतृणमणिमुक्तेभ्यो यद्दानं दीयते सुपात्रेभ्यः । अक्षयमतुलमनन्तं तदानं भवति धर्माय ॥' इति, करिष्यति कञ्चनोपकारं ममायमिति बुद्ध्या यद्दानं तत्करिष्यतीति दानमुच्यते । कृतं ममानेन तत्प्रयोजनमिति तत्प्रत्युपकारार्थं यदानं तत्कृतमिति, उक्तश्च 'शतशः कृतोपकारं दत्तश्च सहस्रशो ममानेन । अहमपि ददामि किञ्चित्प्रत्युपकाराय तद्दानम् ॥' इति ॥ २३०॥ . 20 दानधर्मेऽपि संस्थितत्वात् प्रत्याख्यानधर्ममाह
अनागतातिकान्तकोटीसहितनियंत्रितसाकारानाकारपरिमाणकृतनिरवशेषसंकेतकाद्वारूपं प्रत्याख्यानम् ॥ २३१ ॥
अनागतेति, प्रत्याख्यानं निवृत्तिरित्यर्थः, अनागतकरणादनागतं-पर्युषणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्भावादारत एव तत्तपःकरणम् । अतिक्रान्तं अतीते पर्युषणादौ करणात् । कोटीभ्यां 25 एकस्य चतुर्थादेरन्तविभागोऽपरस्य चतुर्थादेरेवारम्भविभाग इत्येवं लक्षणाभ्यां सहितं-युक्तं कोटीस. हितं मिलितोभयप्रत्याख्यानकोटेश्चतुर्थादेः करणमित्यर्थः । नितरां यंत्रितं नियंत्रितं-प्रतिज्ञातदिनादौ ग्लानत्वाद्यन्तरायभावेऽपि नियमात् कर्त्तव्यमिति हृदयम् , एतच्च प्रथमसंहननमेवेति । आक्रियन्त इत्याकाराः प्रत्याख्यानापवादहेतवोऽनाभोगाद्याः, तैः सहितम् । अविद्यमाना आकारा:-महसरादयो विप्रयोजनत्वात् प्रतिपत्तुर्यस्मिंस्तदनाकारम् , तत्राप्यनाभोगसहसाकारावाकारौ स्याताम्, मुखेऽङ्गु30 ल्यादिप्रक्षेपसम्भवात् । परिमाणं संख्यानं दत्तिकवलगृहभिक्षादीनां कृतं यस्मिंस्तत्परिमाणकृतम् । निर्गतमवशेषमपि अल्पाल्पमशनाद्याहारजातं यस्मात्तन्निरवशेषं निरवशेषं वा सर्वमशनादि तद्विषय