________________
मुक्ता] स्थानमुक्तासरिका।
२६१ शरीरादिविषये मूर्छा तया उपघातः परिग्रहविरतेरिति संरक्षणोपघातः । विशुद्धिश्च-भक्तादेर्निरवद्यता उद्गमादिविशुद्धिः, परिकर्मणा वसत्यादिसारवणलक्षणेन क्रियमाणेन विशुद्धिर्या संयमस्य सा परिकर्मविशुद्धिः परिहरणया-वस्त्रादेः शास्त्रीययाऽऽसेवनया विशुद्धिः परिहरणाविशुद्धिः ज्ञानादित्रयविशुद्धयस्तदाचारपरिपालनातः, अप्रीतिकस्य विशोधिस्तन्निवर्तनात् , संरक्षणं संयमार्थमुपध्यादेस्तेन विशुद्धिश्चारित्रस्येति संरक्षणविशुद्धिरिति ॥ २२५ ॥ एवंविधविशुद्धियुतः सत्यमेव भाषत इति तन्निरूपयति
जनपदसम्मतस्थापनानामरूपप्रतीत्यव्यवहारभावयोगौपम्यविषयं सत्यम् ॥ २२६ ॥
जनपदेति, सन्तः प्राणिनः पदार्था मुनयो वा तेभ्यो हितं सत्यं दशविधम् , यथा-सत्यपदं सर्वत्र सम्बन्धनीयम् , जनपदेषु-देशेषु यद्यदर्थवाचकतया रूढं देशान्तरेऽपि तत्तदर्थवाचकतया 10 प्रयुज्यमानं सत्यमवितथमिति जनपदसत्यम् , यथा कोकणादिषु पयःपिच्चं नीरमुदकमित्यादि, सत्यत्वश्वास्यादुष्टविवक्षाहेतुत्वान्नानाजनपदेष्विष्टार्थप्रतिपत्तिजनकत्वाद्व्यवहारप्रवृत्तः, एवमन्यत्रापि भावना कार्या । सम्मतसत्यं कुमुदकुवलयोत्पलतामरसानां समाने पङ्कसमुद्भवे गोपालादीनामपि सम्मतमरविन्दमेव पङ्कजमिति, अतस्तत्र सम्मततया पङ्कजशब्दः सत्यः कुवलयादावसत्यः असम्मतत्वात् । स्थाप्यत इति स्थापना यल्लेप्यादिकाईदादिविकल्पेन स्थाप्यते तद्विषये सत्यं स्थापनासत्यम् , यथाऽजि- 15 नोऽपि जिनोऽयमनाचार्योऽप्याचार्योऽयमिति, नामसत्यं यथा कुलमवर्द्धयन्नपि कुलवर्द्धन उच्यते । रूपसत्यं यथा प्रपञ्चयतिः प्रव्रजितरूपं धारयन् प्रव्रजित उच्यते न चासत्यताऽस्येति । प्रतीत्यसत्यं-वस्त्वन्तरमाश्रित्य सत्यम् , यथाऽनामिकाया दीर्घत्वं ह्रखत्वञ्चेति, तथा ह्यनन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसन्निधाने तत्तद्रूपमभिव्यज्यत इति सत्यता । व्यवहारसत्यता-यथा दह्यते गिरिः गलति भाजनमित्यादि, अयं च गिरिगततृणादिदाहे व्यवहारः प्रवर्तते, उदके च गलति सतीति । भावसत्यं 20 भूयिष्ठशुक्लादिपर्यायमाश्रित्य शुक्ला बलाकेति, सत्यपि हि पञ्चवर्णसम्भवे शुक्लवर्णोत्कटत्वात् शुक्लेति । योगसत्यं-सम्बन्धतो यथा दण्डयोगाद्दण्डी, छत्रयोगाच्छत्री एवोच्यते । औपम्यसत्यं-उपमेवौपम्यं तेन सत्यं यथा समुद्रवत्तडागं देवोऽयं सिंहस्त्वमिति ॥ २२६ ॥
सत्यविपक्षं मृषां मिश्रश्चाह. क्रोधमायालोभप्रेमद्वेषहासभयाख्यायिकोपघाताश्रिता मृषा, उत्पन्न- 25 विगतमिश्रजीवाजीवमिश्रानन्तपरीत्ताद्धाद्धाद्धा विषया मिश्रा भाषा ॥२२७॥
क्रोति, क्रोधविषया भाषा मृषा, यथा क्रोधाभिभूतोऽदासमपि दासमभिधत्ते, मानविषया यथा मानाध्मातः कश्चित् केनचिदल्पधनोऽपि पृष्टः सन्नाह-महाधनोऽहमिति, मायाविषया यथा मायाकारप्रभृतय आहुः-नष्टो गोलक इति, लोभाश्रयेण यथा वणिक्प्रभृतीनामन्यथा क्रीतमेवेत्थं क्रीतमित्यादि, प्रेमाश्रयेण यथा अतिरक्तानां दासोऽहं तवेत्यादि, द्वेषनिश्रितं यथा-मत्सरिणां गुणव- 30 यपि निर्गुणोऽयमित्यादि, हासविषया यथा कन्दर्पिकाणां कस्मिंश्चित्कस्यचित्सम्बन्धिनि गृहीते पृष्टानां