________________
२५६ सूत्राबमुक्तावल्याम्
[चतुर्थी ज्ञानपरिणामो मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानलक्षणत्रिविधोऽपि विशेषग्रहणसाधात् ज्ञानपरिणामग्रहणेन गृहीतो द्रष्टव्यः । ज्ञानाज्ञानपरिणामे च सति सम्यक्त्वादिपरिणतिरिति दर्शनपरिणाम:, स च निधा सम्यक्त्वमिथ्यात्वमिश्रभेदात् , सम्यक्त्वे सति चारित्रपरिणामः, स च सामायिकादिभेदात् पञ्चधा,
ख्यादिवेदपरिणामे चारित्रपरिणामो न तु चारित्रपरिणामे वेदपरिणतिर्यतोऽवेदकस्यापि यथाख्यातचारि5 त्रपरिणतिर्दृष्टेति वेदपरिणाम उक्तः स च रुयादिभेदात्रिविध इति । अजीवानां परिणामाश्च-बन्धनंपुद्गलानां परस्परं सम्बन्धः संश्लेषरूपः, स एव परिणामः एवं सर्वत्र, तल्लक्षणञ्च 'समस्निग्धतया बन्धो न भवति समरूक्षतयापि न भवति । विमात्रस्निग्धरूक्षत्वेन बन्धस्तु स्कन्धानामिति, एतदुक्तं भवति समगुणस्निग्धेन परमाण्वादिना बन्धो न भवति, समगुणरूक्षेण, यदा विषमा मात्रा तदा भवति बन्धः, विषममात्रानिरूपणार्थमुच्यते 'स्निग्धस्य निग्धेन द्विकाधिकेन रूक्षम रूक्षेण द्विकाधि10 केन । स्निग्धस्य रूक्षेणापैति बन्धो जघन्यव| विषमः समो वा ॥' इति, गतिपरिणामो द्विविधः स्पृश
गतिपरिणाम इतरश्च, तत्राद्यो येन प्रयत्नविशेषात् क्षेत्रप्रदेशान् स्पृशन गच्छति, येनास्पृशन्नेव तान् गच्छति, न चायं न सम्भाव्यते गतिमद्रव्याणां प्रयत्नभेदोपलब्धेः, तथाहि-अभ्रकषहर्म्यतलगतविमुकाश्मपातकालभेद उपलभ्यते अनवरतगतिप्रवृत्तानाञ्च देशान्तरप्राप्तिकालभेदश्वेत्यतः संभाव्यतेऽस्Y
शद्गतिपरिणामः, अथवा दीर्घहस्त्रभेदाद्विविधोऽयम् । संस्थानपरिणामः परिमण्डलवृत्तव्यस्रचतुरस्रा. 15 यतभेदात् पश्चविधः, भेदपरिणामः पञ्चधा, तत्र खण्डभेदः क्षिप्तमृत्पिण्डस्येव, प्रतरभेदोऽभ्रपटलस्येव, अनुतटभेदो वंशस्येव, चूर्णभेदश्चूर्णनम् , उत्करिकाभेदः समुत्कीर्यमाणप्रस्थकस्येवेति । वर्णपरिणामः पञ्चधा, गन्धपरिणामो द्विधा रसपरिणामः पञ्चधा, स्पर्शपरिणामोऽष्टधा, न गुरुकमधोगमनस्वभावं न लघुकमूर्ध्वगमनस्वभावं यद्रव्यं तदगुरुलघुकम् , अत्यन्तसूक्ष्मं भाषामनःकर्मद्रव्यादि स एव परि
णामः, एतद्हणेनैतद्विपक्षोऽपि गृहीतो द्रष्टव्यः, तत्र विवक्षया गुरु विवक्षया च लघु यद्रव्यं तद्गुरु20 लघुकमौदारिकादिस्थूलतरम् । इदमुक्तस्वरूपं द्विविधं वस्तु निश्चयनयमतेन । व्यवहारतस्तु चतुर्धा,
तत्र गुरुकमधोगमनस्वभावं वादि, लघुकमूर्ध्वगममखभावं धूमादि, गुरुलघुकं तिर्यग्यामिवायुज्योतिष्कविमानावि, अगुरुलघुकमाकाशादि । शब्दपरिणामः शुभाशुभभेदाहिति ॥ २१८ ॥
अजीवपरिणामाधिकारादन्तरिक्षलक्षणाजीवपरिणामोपाधिकमवाध्याविकव्यपदेश्य पुद्गलपरिणामविशेषमाह25 उल्कापातदिग्दाहगर्जितवियुनिर्घातमिश्रप्रभायक्षादीप्तधूमिकामहिकारजउद्धाता आन्तरिक्षकास्वाध्यायाः ॥ २१९ ॥
उल्कापातेति, अन्तरिक्षे भव आन्तरिक्षकः, स्वाध्यायो वाचनादिः पञ्चविधो यस्मिन्नस्ति स स्वाध्यायिकस्तदभावोऽस्वाध्यायिकः, तत्र उल्का-आकाशजा तस्याः पात उल्कापातः, दिशो विशि
वा दाहो दिग्दाहः, इदमुक्तम्भवति-एकतरदिग्विभागे महानगरप्रदीपनकमिव य उद्योतो भूमावप्रति30 ष्ठितो गगनतलवर्ती स दिग्दाह इति, गर्जितं-जीमूतध्वनिः, विद्युत्तडित्, मिर्धातः साभ्रे निरभ्रे का गमले व्यन्तरकृतो महागर्जितध्वनिः, मिश्रप्रभा-संध्याप्रभा चन्द्रप्रसा प यदि युगपषतस्तथाविधा,