SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ [बतुर्षी २५४ सूत्रार्थमुक्तावल्याम् वेशो जीवलोकसमनैयत्यं जीवादिगतिपर्यायलोकसमनियतत्वं लोकान्तेषु पुद्गलानां रूक्षतया परिणमनश्चेति दशधा लोकस्थितिः॥ २१३ ॥ तत्रैवेति, यज्जीवानां मृत्वा तत्रैव लोकदेशे गतौ योनौ कुले वा सान्तरं निरन्तरं बौचित्येन पुनः पुनः प्रत्युत्पादः सैका लोकस्थितिः, प्रवाहतोऽनाद्यपर्यवसितं कालं यावन्निरन्तरं जीवैर्ज्ञानावर5 णादिपापकर्मबन्धनस्य क्रियमाणत्वादिति द्वितीया लोकस्थितिः, एवमेव सदा मोहनीयकर्मणो बन्धनं तृतीया लोकस्थितिः, मोहनीयस्य प्रधानत्वाद्भेदेन निर्देशः । कदापि जीवानामजीवतयाऽजीवानाञ्च जीवत्वेनाभवनमिति चतुर्थी, कालत्रये कदापि त्रसानां स्थावराणां वा व्यवच्छेदाभाव इति पञ्चमी, लोकस्यालोकत्वेनालोकस्य च लोकत्वेन कदाप्यभवनमिति षष्ठी, लोकालोकयोः परस्परमनुप्रवेशाभाव इति सप्तमी, यावति क्षेत्रे लोकव्यपदेशस्तावति क्षेत्रे जीवाः, यावति च क्षेत्रे जीवास्तावति लोक इत्यष्टमी, यावति 10 जीवानां पुद्गलानाञ्च गतिपर्यायस्तावति लोकः, यावति च लोकस्तावति तेषां गतिपर्याय इति नवमी, लोकान्तेषु स्वभावादेव पुद्गलानां रूक्षतया परिणमनाद्धर्मास्तिकायाभावाच्च न शक्नुवन्ति लोकान्ताद्वहिर्गन्तुमिति दशमी लोकस्थितिरिति ॥ २१३ ॥ विशिष्टवक्तृनिसृष्टाः शब्दपुद्गला लोकान्त एव गच्छन्तीति प्रस्तावाच्छब्दादिविषयाश्रयेणाह देशसर्वापेक्षाः शब्दादय इन्द्रियार्था दश ॥ २१४ ॥ 15 देशेति, कालभेदेन कश्चिद्विवक्षितशब्दसमूहापेक्षया देशतः कांश्चिच्छब्दानशृणोत् शृणोति श्रोष्यति च, सर्वतः सर्वान् कदाचिदिन्द्रियापेक्षया वा कश्चित् श्रोत्रेन्द्रियेण देशतः सम्भिन्नश्रोतो लब्धियुक्तावस्थायां सर्वैरिन्द्रियैः सर्वतः, अथवैककर्णेन देशतः, उभाभ्याश्च सर्वत इति, सर्व· त्रैवम् ॥ २१४ ॥ इन्द्रियार्थानां पौद्गलिकत्वात् पुद्गलस्वरूपविशेषमाह20 अच्छिन्नतया पुद्गलचलनमाह्रियमाणपरिणम्यमानोच्छ्रस्यमाननिःश्व स्यमानवेद्यमाननिजीर्यमाणवैक्रियमाणपरिचार्यमाणयक्षाविष्टवातपरिगतेषु सत्सु ॥ २१५॥ _ अच्छिन्नतयेति, यदा पुद्गलः आह्रियमाण:-खाद्यमानः-आहारेऽभ्यवह्रियमाणो भवति तदाऽच्छिन्नः-अपृथग्भूतः शरीरे उत्पाट्यमानो विवक्षितस्कन्धे वा सम्बद्धस्सन् स्थानानान्तरं गच्छेत् , 25 एवं परिणम्यमान उदराग्निना खलरसभावेन, उच्छासे क्रियमाणे सति, एवं निःश्वस्यमानः, वेद्य मानो निजीर्यमाणश्च कर्मपुद्गलः, वैक्रियमाणः-वैक्रियशरीरतया परिणम्यमानः, परिचार्यमाणः-मैथुनसंज्ञाया विषयीक्रियमाणः शुक्रपुद्गलादिः, यक्षाविष्टः-यक्षाद्याविष्टे सति पुरुषे यच्छरीरलक्षणः पुद्गला, वातपरिगतः-देहगतवायुप्रेरितो वातपरिगते वा देहे सति बाह्यवातेन वोत्क्षिप्त इति ॥ २१५ ॥ इन्द्रियार्थानां मनोज्ञामनोज्ञरूपाणां शब्दादीनामपहारे उपनयने वा क्रोधाद्युत्पत्त्याऽसंयमभाव30 प्राप्तेस्तभावे च संयमभावप्राप्तेः संयमासंयमावाह
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy