________________
मुक्ता ]
स्थानसरका |
રમે
अश्रुतेति, अनाकर्णितानां श्रुतधर्माणां सम्यक् श्रवणायाभ्युत्थातव्यं न प्रमादः कार्यः, श्रुतानाश्चाविच्युतिस्मृतिवासनाविषयीकरणाय पापानां कर्मणां संयमेन विशुद्धिकरणाय, प्राचीनानाश्च कर्मणां तपसा विशोधनाय अनाश्रितस्य शिष्यवर्गस्य संग्रहणायाभिनवप्रव्रजितमाचारो ज्ञानादिविषयः पञ्चविधो गोचरश्च भिक्षाचर्या तौ ग्राहयितुं ग्लानस्याग्लानभावेन वैयावृत्यकरणायाधिकरणस्य विरोधस्योपशमनाय चाभ्युत्तिष्ठेत् ॥ २०१ ॥
एवंगुणविशेषविशिष्टोऽप्रमादी कश्चित्केवलीभूत्वा वेदनीयादिकर्मस्थितीनामायुष्कस्थित्या समीकरणाय केवलिसमुद्धातं करोतीति तमाह
5
दण्डकपाटमन्थानलोकपूरणकरणलोकपूरणमन्थानकपाटदण्डोपसंहरणान्यष्टसामयिकानि केवलिसमुद्घातः ॥ २०२ ॥
दण्डेति, समुद्वातं प्रारभमाणः प्रथममेवान्तर्मौहूर्त्तिकमुदीरणावलिकायां कर्म प्रक्षेपव्यापार - 10 रूपमावर्जीकरणं प्रथममेवाभ्येति ततः समुद्धातं गच्छति तत्र च प्रथमसमये स्वदेहविष्कम्भमूर्ध्वमधrssयतमुभयतोSपि लोकान्तगामिनं जीवप्रदेशसंघातं दण्डमिव दण्डं केवली ज्ञानाभोगतः करोति, द्वितीये तु तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात् पार्श्वतो लोकान्तगामि कपाटमिव कपाटं करोति, तृतीये तदेव दक्षिणोत्तरदिग्द्वये प्रसारणान्मन्थानं लोकान्तप्रापिणं करोति, एवं च लोकस्य प्रायो बहु पूरितं भवति, मन्थान्तराण्यपूरितानि भवन्ति, अनुश्रेणिगमनाज्जीवप्रदेशानामिति, चतुर्थे तु समये 15 मन्थान्तराण्यपि सकललोकनिष्कुटैः सह पूरयति, ततश्च सकलो लोकः पूरितो भवति, तदनन्तरमेव पचमे समये यथोक्तप्रतिलोमं मन्थान्तराणि संहरति- जीवप्रदेशान् सकर्मकान् संकोचयति, षष्ठे मन्धानमुपसंहरति, घनतरसंकोचात् सप्तमे कपाटमुपसंहरति दण्डात्मनि संकोचात्, अष्टमे दण्डमुपसंहृत्य शरीरस्थ एव भवति तत्र च "औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥ कार्मणशरीरयोगी चतुर्थके पश्चमे तृतीये च । समयन्त्रये च तस्मिन् भवत्यनाहा- 20 रको नियमात् ॥” इति वाङ्मनसोस्त्वप्रयोक्तैव, प्रयोजनाभावादिति, इत्येवमष्टसामयिकः केवलि - समुद्वातो न शेष इति ॥ २०२ ॥
केवली च ब्रह्मचारिविशेष एवेति ब्रह्मचर्यप्रतिपादकनवाध्ययनान्याचारप्रथमश्रुतस्कन्धरूपाण्या
चष्टे
शस्त्रपरिज्ञालोकविजयशीतोष्णीय सम्यक्त्व लोकसारधूतविमोहोपधान - 25 श्रुतमहापरिज्ञा नव ब्रह्मचर्याणि ॥ २०३ ॥
शस्त्रपरिज्ञेति, शस्त्रं द्रव्यभावभेदादनेकविधम्, जीवविघातनिमित्तस्य तस्य परिज्ञा-ज्ञानपूर्वकं प्रत्याख्यानं यत्र वर्ण्यते सा शस्त्रपरिज्ञा, रागद्वेषलक्षणस्य भावलोकस्य विजयो निराकरणं यत्र स लोकविजयः, अनुकूलान् परीषहान् शीतान् प्रतिकूलां चोष्णानाश्रित्य यत्कृतं तच्छीतोष्णीयम्, सम्यक्त्वमचलं विधेयं न तापसादीनां कष्टतपः सेविनामष्टगुणैश्वर्यमुद्वीक्ष्य दृष्टिमोहः कार्य इति प्रतिपा- 30
सू० मु० ३२