SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ सूत्रार्यमुक्तावल्याम् [चतुर्थी शल्यहत्या, तत्प्रतिपादक तश्रमपि तथा, तत्तणकाष्ठपाषाणपांसुलोहलोष्टास्थिनखपायाङ्गान्तर्गतशल्योद्धरणार्थम् । जाङ्गुलीति विषविघाततत्रम् , तद्धि सर्पकीटलूतादष्टविषनाशनार्थ विविधविषसंयोगोपशमनार्थश्च । भूतादीनां निग्रहार्थं विद्या भूतविद्या सा हि देवासुरगन्धर्वयक्षरक्षःपितृपिशाचनागग्रहाद्युप सृष्टचेतसां शान्तिकर्मबलिकरणादिग्रहोपशमनार्था, क्षरणं क्षारः शुक्रस्य, तद्विषयं तनं क्षारतत्रमिदं हि 5. सुश्रुतादिषु वाजीकरणतन्त्रमुच्यते, अवाजिनो वाजीकरणं रेतोवृद्ध्याऽश्वस्येव करणमित्यनयोः शब्दार्थः सम एवेति, तत्तत्रं ह्यल्पक्षीणविशुष्करेतसामाप्यायनप्रसादोपजनननिमित्तमिति। रसोऽमृतरसस्तस्य प्राप्तिः रसायनम् , तद्धि वयःस्थापनमायुर्मेधाकरणं रोगापहरणसमर्थश्च तत्प्रतिपादकं शास्त्रं रसायनतश्रमिति ॥ १९८॥ .. आयुर्वेदस्तु सर्वजीवोपयोगीति जीवाश्रयेणाह10 प्रथमाप्रथमसमयभेदान्नैरयिकादयो जीवाः सांसारिकाः। जीवास्तु नैरयिकाः स्त्रीपुंसतिर्यग्योनिकमनुष्यदेवाः सिद्धाश्च, मतिश्रुतावधिमन:पर्यवकेवलज्ञानिनो मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानवन्तश्च वा ॥ १९९ ॥ प्रथमेति, स्पष्टम् , प्रथमसमयनैरयिका नरकायुःप्रथमसमयोदये, इतरे त्वितरस्मिन्नेवं तिर्यअनुष्यदेवा अपि, नैरयिकानामेकवेदवत्त्वादेकभेदः शेषसंसारिणां वेदद्वयवत्त्वाद्विरूपत्वं सिद्धस्त्वेक एव यद्यपि मनुष्याणां तृतीयवेदसत्त्वेऽपि नारकान्तर्गतनपुंसकवेदसमाविष्टत्वान्न पृथग्गृहीतोऽल्पत्वेनाविवक्षितत्वाद्वा ॥ १९९॥ ज्ञानिनां प्रक्रमात्संयमिनः प्राह प्रथमाप्रथमसमयाभ्यां सूक्ष्मसम्परायसरागबादरसंपरायोपशान्त. कषायवीतरागक्षीणकषायवीतरागसंयमभेदाः संयमिनः ॥ २०१॥ 20. प्रथमेति, संयमश्चारित्रं सरागवीतरागभेदाहिप्रकारम् , सरागो द्विधा सूक्ष्मबादरकषायभेदात् , पुनस्तौ प्रथमाप्रथमसमयभेदाद्विधा, एवं चतुर्धा सरागसंयमः, तत्र प्रथमः समयः प्राप्तौ यस्य स प्रथमसमयः सूक्ष्मः किट्टीकृतः सम्परायः कषायः संज्वलनलोभलक्षणो वेद्यमानो यस्मिन् सः, तथा सहरागेन-अभिष्वंगलक्षणेन यः स सरागः, स एव संयमः, तथा च कर्मधारये प्रथमसमयसूक्ष्मसम्प रायसरागसंयम इत्येकः, द्वितीयोऽप्रथमसमयविशेषित इति । बादरा अकिट्टीकृताः सम्परायाः संज्व25 लनक्रोधादयो यस्मिन् स बादरसम्पराय इति । वीतरागसंयमस्तु श्रेणिद्वयाश्रयणाद्विविधः, प्रथमाप्रथमसमयभेदेनैकैको द्विविध इति चतुर्विधः, सामस्त्येन चाष्टधेति ।। २००॥ संयमसिद्धिश्च शुभानुष्ठानेष्वप्रमादित्वाद्भवतीत्यप्रमादस्थानान्याह.. अश्रुतधर्मश्रवणाय श्रुतधर्मपरिपाकाय संयमेनपापकर्मविशोधनाय प्राकर्मणां तपसा निर्जरायै परिजनसङ्ग्रहाय शैक्षस्याचारगोचरग्रहणतायें 36 ग्लानस्य वैयावृत्त्यकरणायाधिकरणस्योपशमनाय च पराक्रमो विधेयः ॥२०॥
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy