________________
मुक्ता] स्थानमुक्तासरिका।
२४५ ज्ञानं वादादिसामर्थ्यविषये, पुरुषपरिज्ञानं किंनयोऽयं वाद्यादिरिति, क्षेत्रपरिज्ञानम्, वस्तुपरिज्ञानं वस्त्विह वादकाले राजामात्यादि । सङ्ग्रहपरिज्ञा सङ्ग्रहः स्वीकरणं तत्र परिज्ञा-ज्ञानं सापि चतुर्विधा तद्यथा-बालादियोग्यक्षेत्रविषया, पीठफलकादिविषया यथासमयं स्वाध्यायभिक्षादिविषया, यथोचितविनयविषया चेति ॥ १९४ ॥
पुनरपि तस्यैव स्वरूपमालोचनयोग्यं तथाऽऽलोचकसाधुस्वरूपमाह
आचाराधारव्यवहारज्ञाऽपनीडकप्रकार्यपरिश्राविनिर्यापकापायदर्शिनोऽनगारा आलोचनादानयोग्याः, जातिकुलविनयज्ञानदर्शनचारित्रसम्पन्नक्षान्तदान्ता अनगारा दोषालोचनाः ॥ १९५ ॥
आचारेति, ज्ञानासेवनाभ्यां ज्ञानादिपञ्चविधाचारवानालोचकेनालोच्यमानानामतीचारा- .. णामवधारणावान् , आगमश्रुताज्ञाधारणाजीतलक्षणानां पश्चानां व्यवहाराणां वेत्ता, यो लज्जया सम्य-10 गनालोचयन्तं सर्वं यथा सम्यगालोचयति तथा विधाताऽपव्रीडकः, प्रकारी-आलोचिते सति यः शुद्धिं प्रकर्षण कारयति सः, अपरिश्रावी-य आलोचकदोषानुपश्रुत्यान्यस्मै न प्रतिपादयति सः, निर्यापक:यस्तथा करोति यथा गुर्वपि प्रायश्चित्तं शिष्यो निर्वाहयति सः, शिष्यचित्तभङ्गानिर्वाहादीन् दुर्भिक्षदौर्बल्यादिकृतानपायान् पश्यतीत्येवं शीलोऽपायदर्शी, सम्यगनालोचनायां दुर्लभबोधिकत्वादीनपायान् शिष्यस्य दर्शयतीति वेति । जातिकुले मातापितृपक्षौ, तत्सम्पन्नः प्रायोऽकृत्यं न करोति, कृत्वापि 15 पश्चात्तापादालोचयतीति तथाविधः, विनयसंपन्नः सुखेनैवालोचयति, ज्ञानसम्पन्नो दोषविपाकं प्रायश्चित्तं वाऽवगच्छति, दर्शनसम्पन्नः शुद्धोऽहमित्येवं श्रद्धत्ते चारित्रसम्पन्नो भूयस्तमपराधं न करोति सम्यगालोचयति प्रायश्चित्तञ्च निर्वाहयति क्षान्तः परुषं भणितोऽप्याचार्यैर्न रुष्यति दान्तः प्रायश्चित्तं दत्तं वोढुं समर्थो भवतीति ॥ १९५ ॥ ____ आलोचना च मदाभावे स्यात्तत्र श्रुतमदोऽन्तर्गतः स च प्रायो वादिनां भवतीति वादि- 20 विशेषानाह
___ एकत्वानेकत्वमितनिर्मितत्वसुखसमुच्छेदनित्यत्वपरलोकाभाववादिनोऽक्रियावादिनः ॥ १९६ ॥
एकत्वेति, सकलपदार्थसार्थव्यापिन्यस्तीत्येवंरूपा क्रिया, सैव कुत्सिता अयथावस्तुविषयत्वा- . दक्रिया तां घदन्तीत्येवंशीला अक्रियावादिनः, यथावस्थितं हि वस्त्वनेकान्तात्मकं तन्नास्त्येकान्तात्म-25 कमेव चास्तीति प्रतिपत्तिमन्त इत्यर्थः, एवंवादित्वाञ्चैते परलोकसाधकक्रियामपि परमार्थतो न वदन्ति, तन्मतवस्तुसत्त्वे हि परलोकसाधकक्रियाया अयोगादक्रियावादिन एव ते। तत्र एक एवात्मादिरथ इत्येवंवदतीत्येकत्ववादी, उक्तश्च तन्मतानुसारिभिः 'एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकथा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ इति, अपरस्त्वात्मैवास्ति नान्यदिति प्रतिपन्नः, तदुक्तं 'पुरुष एवेई सर्व यद्भूतं यच भाव्य'मित्यादि, तथा 'नित्यज्ञानविवर्तोऽयं क्षितितेनोजलादिकाः । आत्मा तदात्मक- 30 श्वेति सङ्गिरन्ते परे पुनः ॥ इति, शब्दाद्वैतवादी तु सर्व शब्दात्मकमिदमित्येकत्वं प्रतिवमा, उक्तन