________________
२२८ सूत्रार्थमुक्तावल्याम्
[चतुर्थी गुणी संघतो यदन्यः ॥ इति, देववर्णवादो यथा 'देवानामहो शीलं विषयविषमोहिता अपि जिनभवने । अप्सरोभिरपि समं हास्यादि ये न कुर्वन्ति ॥ इति ॥ १५६ ॥
येष्वतिशयेषु वर्तमान आचार्यों धर्म नातिकामति तमाह
पादौ निगृह्य वसतेरन्तः प्रस्फोटनप्रमार्जने कारयन्नुच्चारप्रश्रवणयोः परिष्ठापनविशोधने कुर्वनिच्छायां वैयावृत्त्यं कुर्वन्नेकरात्रं द्विरानं वोपाश्रये एकाकी वसन् बहिर्वैकाक्येकरात्रं द्विरानं वा वसन्नाचार्योपाध्यायो नातिक्रामति धर्मम् ॥ १५७ ॥
पादाविति, आचार्यश्वासावुपाध्यायश्वाचार्योपाध्यायः, केषांचिदर्थदायकत्वात् परेषां सूत्रदायकत्वाच्च । आचार्योपाध्यायाविति वा, एते पञ्च साधुसमुदाये वर्तमानस्य वर्त्तमानयोर्वाऽतिशया:10 तत्र प्रथमः, कुलादिकार्यार्थं निर्गतः प्रत्यागतश्वाचार्यः वसतेबहिरेव पादौ प्रस्फोटयति, अथ तत्र सागारिको यदि भवेत्तदा वसतेरन्तर्मध्ये पादौ निगृह्य-पादधूलेरुद्धूयमानाया यथाऽन्ये धूल्या न भ्रियन्ते तथा निग्रहं वचनेन कारयित्वा प्रस्फोटनं-आभिग्रहिकेनान्येन वा साधुना स्वकीयरजोहरणेनोर्णि. कापादपोछनेन वा प्रस्फोटनं कारयन् प्रमार्जनं शनैखूषणं वा कारयन् धर्म नातिकामति । प्रस्फोट
नश्च प्रमार्जनविशेषः, तच्च चक्षुर्व्यापारलक्षणप्रत्युपेक्षणपूर्वकमतः सप्त भङ्गा भवन्ति, तद्यथा-न 15 प्रत्युपेक्षते न प्रमार्टि चेत्येकः, न प्रत्युपेक्षते प्रमा:ति द्वितीयः, प्रत्युपेक्षते न प्रमाष्र्टीति तृतीयः, प्रत्युपेक्षते प्रमार्टि चेति चतुर्थः, चतुर्थे भङ्गे भङ्गाश्चत्वारस्ते यथा-यत्तत्प्रत्युपेक्ष्यते प्रमायते च तहुप्रत्युपेक्षितं दुष्प्रमार्जितं, दुष्प्रत्युपेक्षितं सुप्रमार्जितं वा, सुप्रत्युपेक्षितं दुष्प्रमार्जितं वा, सुप्रत्युपेक्षितं सुप्रमार्जितं वा करोतीति, इह च सप्तमः शुद्धः शेषेष्वसमाचारीति । यदि तु सागारिकश्चलस्ततः सप्ततालमात्रं सप्तपादावक्रमणमात्रं वा कालं बहिरेव स्थित्वा तस्मिन् गते पादौ प्रस्फोटयेत्ततो 20 वसतौ प्रविशेत् । वसतेरन्तःप्रविष्टस्य चायं विधिविपुलायां वसतावपरिभोगस्थाने सङ्कटायाश्चात्म
संस्तारकावकाश उपविष्टस्य पादौ प्रमार्जनीयौ, अन्यस्यापि गणावच्छेदकादेरयमेव विधिः केवलमन्यो बहिश्चिरतरं तिष्ठतीति । एतावानेव चायमतिशयो यदसावाचार्यों न चिरं बहिरास्ते, अन्यथा 'तृषोष्णभावितस्य प्रतीच्छतो मूर्छादिकाः। प्रचुरद्रवपाने ग्लानत्वं सूत्रार्थविराधना चैवेति ॥ दोषप्रसङ्गः । इतरेषां तु साधूनां न ते दोषाः, जितश्रमत्वात् , इत्येकोऽतिशयः । उपाश्रयस्यान्तः पुरीषं मूत्रं च परि25 ष्ठापयन् पादादिलग्नश्च विशोधयन्न धर्ममतिक्रामतीति द्वितीयोऽतिशयः, उत्सर्गतो ह्याचार्यों न विचारभूमिं गच्छति दोषसम्भवात् , तथाहि श्रुतवानयमित्यादिगुणतः पूर्व वीथिषु वणिजो बहुमानादभ्युस्थानादि कृतवन्तस्ततो विचारभूमौ सकृतिर्वा आचार्यस्य गमने आलस्यात्तन्न कुर्वन्ति पराङ्मुखाश्च भवन्ति, पतञ्चेतरे दृष्ट्वा शङ्कन्तेऽयमिदानी पतितो वणिजानामभ्युत्थानाद्यकरणादित्येवं मिथ्यात्वगमनादयो दोषाः स्युरिति । तथा वैयावृत्त्यकरणे यदीच्छा भवेत्तदा भक्तपानगवेषणग्रहणतः साधुभ्यो 30 दानलक्षणं वैयावृत्त्यं कुर्यात् , अथ तदकरणे इच्छा चेन्न कुर्यात्, भावार्थश्चायमाचार्यस्य भिक्षाभ्रमणं
न कल्पते, तत्र दोषास्त्वमी-'भारेण वेदना या हिंडमाने उच्चनीचश्वासो वा । आदाने पानकछर्दनाद्या