SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २२४ [चतुयाँ 10 सूनाथमुक्तापत्याम असम्यजियोगा(नियंत्रितत्वाच तस्याचार्यस्योपाध्यायस्य वा गणे प्रथमं विग्रहस्थानम् । रत्नानि द्विधा द्रव्यतो भावतश्च, तत्र द्रव्यतः कर्केतनादीनि, भावतो ज्ञानादीति, तत्र रत्नानादिमिर्व्यवहरतीतिरानिको बृहत्पर्यायः, यो यो रानिको यथारानिकं तद्भावस्तत्ता तया, यथारानिकतया यथा ज्येष्ठं विनयस्य वन्दनकादेर्न सम्यक् प्रयोजयिता तादृशस्य द्वितीय स्थानम् , श्रुतस्य यानि पर्यवजातानि सूत्रा5 र्थप्रकारास्तेषां यथावसरं काले काले यो न सम्यक् पाठयिता तस्य तृतीयम् । यथा त्रिवर्षपर्यायस्य आचारप्रकल्पनामाध्ययनम् , चतुर्वर्षस्य सूत्रकृदङ्गम् दशाकल्पव्यवहाराः पञ्चवर्षस्य स्थानाङ्गं समवायोऽप्यष्टवर्षस्य दशवर्षस्य विवाह इत्यादिरूपोऽवसरः । ग्लानशैक्षवैयावृत्त्यं प्रति यो न सम्यक् खयमभ्युत्थाता तस्य चतुर्थम् । यो गणमनापृच्छय क्षेत्रान्तरसंक्रमादि करोति तस्य पश्चमम् । एतद्वैपरीत्येन पश्च तयोरविग्रहस्थानानि ॥ १४८ ॥ दुष्टाध्यवसायस्य प्राणिनस्तद्गतिस्थित्यादिप्रतिघातो भवतीति तन्निरूपयति गतिस्थितिबन्धनभोगबलसम्बन्धिनः पञ्च प्रतिघाताः॥ १४९ ॥ गतीति, देवगत्यादेः प्रकरणाच्छुभायाः प्रतिघातस्तत्प्राप्तियोग्यत्वे सति विकर्मकरणादप्राप्तिर्गतिप्रतिघातः, प्रव्रज्यादिपरिपालनतः प्राप्तव्यशुभदेवगतेनरकप्राप्तौ कण्डरीकस्येव । स्थिते: शुभदेवगतिप्रायोग्यकर्मणि बढुव तेषां प्रतिघातः स्थितिप्रतिघातः, भवति चाध्यवसायविशेषात् स्थितेः 15 प्रतिघातः । बन्धनं नामकर्मण उत्तरप्रकृतिरूपमौदारिकादिभेदतः पञ्चविधं तस्य प्रशस्तस्य प्राग्वत् प्रतिपातो बन्धनप्रतिपातः, बन्धनग्रहणं तत्सहचरप्रशस्तशरीरतदङ्गोपाङ्गसंहननसंस्थानानामप्युपलक्षकम्, तेन तेषामपि प्रतिघातो बोध्यः। प्रशस्तगतिस्थितिबन्धनादिप्रतिघाताभोगानां प्रशस्तगत्याद्यविनाभूतानां प्रतिघातो भोगप्रतिघातः, भवति हि कारणाभावे कार्याभावः । प्रशस्तगत्यादेरभावादेव बलस्य उपलक्षणाद्वीर्यपुरुषकारपराक्रमाणां च प्रतिघातो भवति, बलं शारीरं, वीर्य जीवप्रभवं, पुरु20 षकारोऽभिमानविशेषः पुरुषकर्त्तव्यं वा, पराक्रमो निष्पादितस्वविषयोऽभिमानविशेष एव, बलवीर्ययोापारणं वा ॥ १४९॥ सरामस्य प्रवजितस्य परीषहादिसहनमाह पुरुषस्यास्योदीर्णकर्मत्वं यथाविष्टत्वं स्वस्य तद्भववेदनीयकर्मण उदयमसहमानस्य पापकर्मसम्पत्तिं सहमानस्य निर्जराश्च विभाव्य छद्मस्थः 25 आक्रोशादि सहेत ॥ १५० ॥ पुरुषस्येति, छाद्यते येन तच्छद्म ज्ञानमवरणादिघातिकर्मचतुष्टयम्, तत्र तिष्ठतीति छनस्थः सकषायः, स उदितान् परीषहोपसर्गान् कषायोदयनिरोधपूर्वकं सहेत तथाहि पुरुषोऽयमुदितप्रबल. मिथ्यात्वादिमोहनीयकर्मा अत एवायमुन्मत्तसदृशः, उदीर्णकर्मत्वादेवासौ मामाक्रोशत्युपहासं करोति निर्भर्त्सयति दुर्वचनैर्बध्नाति रज्वादिना हस्तादि छिनत्ति मारणस्थानं नयति, पात्रकम्बलपादप्रोञ्छन30 प्रभृतीन्याच्छिनत्ति, तथाऽयं स्याद् यक्षाविष्टोऽत एवाक्रोशादि विधत्ते, तथाऽयं परीषहोपसर्गकारी मिथ्यात्वादिकर्मवशर्ती मम पुनरेतस्मिन्नेव जन्मन्यनुभवनीयस्य तथाविधकर्मण उदयो विद्यते
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy