________________
मुक्ता] स्थानमुक्तासरिका।
२०९ साधुर्वा सिद्धसिद्धान्तप्रसिद्धशुद्धधर्मदेशनादिस्वाध्यायप्रबन्धवान् लोचविरलवालोत्तमानतातपस्तनुतनुत्वमलमलिनदेहताऽल्पोपकरणतादिलक्षणसुविहितसाधुरूपधारी वा योज्यः । एवं कश्चित् प्रीतिं करोमीति परिणतः प्रीतिमेव करोति स्थिरपरिणामत्वादुचितप्रतिपत्तिनिपुणत्वात् सौभाग्यवत्त्वाद्वा । अन्यस्तु प्रीतिकरणे परिणतोऽप्रीतिं करोत्युक्तवैपरीत्यात् । अपरोऽप्रीतौ परिणतः प्रीतिमेव करोति सञ्जातपूर्वभावनिवृत्तत्वात् परस्य वाऽप्रीतिहेतुतोऽपि प्रीत्युत्पत्तिस्वभावत्वात् । कश्चिच्चाप्रीतिपरिणतोऽ- 5 प्रीतिमेव करोति । अथवा कश्चिदात्मनो भोजनाच्छादनादिभिरानन्दमुत्पादयति न परस्य, आत्मार्थप्रधानत्वात् , अन्यः परस्य परार्थप्रधानत्वान्नात्मनः, अपर उभयस्याप्युभयार्थप्रधानत्वात् , इतरो नोभयस्यापि, उभयार्थशून्यत्वादिति ॥ १४ ॥
पुनरप्याह
शीलवतगुणवतविरमणप्रत्याख्यानपोषधोपवासप्रतिपत्तुः सामायिक-10 देशावकाशिकानुपालयितुश्चतुष्पा सम्यक् परिपूर्ण पोषधमनुपालयितुः कृतसंलेखनाभक्तपानप्रत्याख्यानपादपोपगतस्य कालमनवकांक्षमाणस्य च श्रमणोपासकस्याऽऽश्वासाश्चत्वारः॥ १५॥
शीलेति, श्रमणोपासकः साधूपासकः श्रावकस्तस्याऽऽश्वासाः सावधव्यापारलक्षणभारविमोचनेन विश्रामाश्चित्तस्याश्वासनानीदं मे परलोकमीतस्य त्राणमित्येवं रूपाणि, स हि जिनागमस- 15 गमावदातबुद्धितयाऽऽरम्भपरिग्रहौ दुःखपरम्पराकारिसंसारकान्तारकारणभूततया परित्यज्यावित्याकलयन् करणभरवशतया तयोः प्रवर्त्तमानो महान्तं खेदसन्तापं भयश्चोद्वहति भावयति च 'हृदये जिनानामाज्ञा चरित्रं ममेदृशमपुण्यस्य । एवमालप्यालमाश्चर्य दूरं विसंवदति ॥ हतमस्माकं ज्ञानं हतमस्माकं मनुष्यमाहात्म्यम् । यत्किल लब्धविवेका अपि विचेष्टामो बालबाला इवेति । यदा शीलानि-समाधानविशेषा ब्रह्मचर्यविशेषा वा, ब्रतानि स्थूलप्राणातिपातविरमणादीनि, गुणव्रते-दिग्वतो-20 पभोगपरिभोगवतलक्षणे विरमणान्यनर्थदण्डविरतिप्रकारा रागादिविरतयो वा, प्रत्याख्यानानि-नमस्कारसहितादीनि, पोषधः पर्वदिनमष्टम्यादि तत्रोपवसनमभक्तार्थः, एता योऽभ्युपगच्छति तदा तस्यैक आश्वासः । सामायिकं सावद्ययोगपरिवर्जननिरवद्ययोगप्रतिसेवनलक्षणं यत्र व्यवस्थितः श्राद्धः श्रमणकल्पो भवति, तथा देशे दिग्प्रतगृहीतस्य दिक् परिणामस्य विभागेऽवकाशोऽवस्थानमवतारो विषयो यस्य तद्देशावकाशं तदेव देशावकाशिकं दिग्व्रतगृहीतस्य दिपरिमाणस्य प्रतिदिनं संक्षेपकरणं सर्वव्रत- 25 संक्षेपकरणं वा योऽनुपालयति प्रतिपत्त्यनन्तरमखण्डभावेनासेवते तस्यैक आश्वासः । चतुष्पर्वी चतुर्दश्यष्टम्यमावास्यापूर्णिमारूपा तस्यां परिपूर्णमहोरात्रं यावदाहारशरीरसत्कारत्यागब्रह्मचर्याव्यापारलक्षणभेदोपेतं पोषधमासेवते तस्यापर आश्वासः, संलेखना तपोविशेषा, सा चापश्चिममारणान्तिकी संलेखना कृता येन, तथा भक्तपानयोः प्रत्याख्यानं कृतं येन, तथा पादपोपगमनमनशनविशेष प्रतिपत्रस्य कालं मरणकालमनवकांक्षनवस्थातुश्चापर आश्वास इत्यर्थः ॥ १५ ॥
सू० मु० २७
30