________________
सूचार्यमुक्तावल्याम्
[चतुर्थी त्रयभाविना वक्रगमनेन नारकादीनामुत्पादः, सानां हि त्रसनाड्यन्तरुत्पादाद्वक्रद्वयं भवति, तत्र च त्रय एष समयाः, आमेयदिशो नैर्ऋतदिशमेकेन समयेन गच्छति, ततो द्वितीयेन समश्रेण्याऽधः, ततस्तृतीयेन वायव्यदिशि समश्रेण्यैवेति । त्रसानामेव त्रसोत्पत्तावेवंविध उत्कर्षेण विग्रहः । एकेन्द्रियास्त्वेकेन्द्रियेषु पञ्चसामयिकेनाप्युत्पद्यन्ते, बहिस्तात्रसनाडीतो बहिरपि तेषामुत्पादात् , तथाहि 5 विदिशो दिशि प्रथमे द्वितीये लोकनाड्यां प्रविशति तृतीय उपरि धावति चतुर्थे बहिर्नाड्या निर्गच्छति विदिशि पञ्चमे गत्वैकेन्द्रियत्वेनोत्पद्यत इति, सम्भव एवायम् , चतुःसामयिक एव भावस्य भगवत्यामुक्तत्वात् ॥ ८३ ॥
___ अथ चतुःस्थानकं वक्तुमुपक्रमते तत्र पूर्व कर्म कार्य भवोत्पत्तिरुक्ता, सम्प्रति तत्कार्यस्य भवस्यान्तक्रियोच्यते10 तपोवेदनयोस्तारतम्याद्रखदीर्घाभ्यां प्रवज्यापर्यायाभ्यामन्तक्रिया॥४॥
तप इति, चतस्रोऽन्तक्रियाः, अन्तक्रिया भवस्यान्तकरणम् , यो देवलोकादौ गत्वाऽल्पकर्मतया मानुषत्वं प्रत्यागतः स द्रव्यतो भावतश्चानगारितां प्रतिपन्नो द्रव्यभावस्नेहरहितस्समाधिबहुलः तपस्वी सोऽल्पकर्मप्रत्यायातत्वान्नात्यन्तघोरं तपः करोति न वा तस्योपसर्गादिसम्पाद्याऽतिघोरा वेदना
भवति ततश्च दीर्पण प्रव्रज्यापर्यायेण सिद्धिगमनयोग्यो भवति, सकलकर्मनायकमोहनीयघातात्, ततो 15 घातिचतुष्टयघातेन केवलज्ञानात्समस्तवस्तूनि बुद्ध्यन्ते ततो भवोपप्राहिकर्मभ्यो मुक्त्वा सर्वदुःखानामन्तं करोति, यथा भरत इति प्रथमस्थानम् । यस्य न तथाविधं तपो नापि परीषहादिजनिता तथाविधा वेदना दीर्घेण च पर्यायेण सिद्धिर्भवति सैकान्तक्रियेति भावः । यो गुरुकर्मभिर्महाकर्मा सन् प्रत्यायातोऽत एव तत्क्षपणाय तथाप्रकारं घोरं तपः करोति तथाविधामुपसर्गादिवेदनामनुभवति स गजसुकुमार इवाल्पेनैव प्रव्रज्यापर्यायेण सिद्धो भवति तद्वितीय स्थानम् । यो महाकर्मप्रत्यायातो महातपा 20 महावेदनश्च दीर्घतरपर्यायेण सिद्ध्यति यथा सनत्कुमारः, तद्भवे सिद्ध्यभावेन भवान्तरे सेत्स्यमानत्वादिति तृतीयम् । यश्वाल्पकर्मप्रत्यायातोऽविद्यमानतपोवेदनोऽल्पेनैव पर्यायेण सिद्धो भवति यथा मरुदेवीति चतुर्थ स्थानम् ॥ ८४ ॥ पुरुषविशेषाणां खरूपमाह
द्रव्यभावाभ्यामुन्नताः प्रणताश्च पुरुषाः ॥ ८५॥ 25 द्रव्येति, अगार्यनगारी वा पुरुषः कश्चिद्रव्यभावाभ्यामुन्नतः कुलैश्वर्यादिभिलौकिकगुणैः शरीरेण वा गृहस्थपर्याये प्रव्रज्यापर्याये च लोकोत्तरैर्ज्ञानादिभिरुन्नतः, अथवोत्तमभवत्वेनोन्नतः शुभगतित्वेन चोन्नत इति द्रव्यभावाभ्यामुन्नत इत्येकं स्थानम् । उन्नतस्तथैव कश्चित् ज्ञानविहारादिहीनतया दुर्गतिगमनाद्वा शिथिलत्वे प्रणतो हीनः, यथा शैलकराजर्षिरिति द्वितीयम् । तृतीयन्त्वादौ प्रणतस्तत आगतसंवेग उन्नतः शैलकवत्, मेतार्यवद्वा । चतुर्थश्च द्रव्यभावाभ्यां प्रणतः, उदायि30 नृपमारकवत् कालशौकरिकवद्वा । एवं परिणाममाश्रित्यापि भाव्यम्, आकारबोधक्रियाभेदात् स विधा, तथा मनःसंकल्पप्रशादर्शनलक्षणबोधापेक्षया शीलाचारव्यवहाराविक्रियापेक्षयाप्युनतत्व.