________________
15
मुक्ता] स्थानमुक्तासरिका।
१८५ त्वात् , ततो हेतोः । अत एव तस्य मानुषकामभोगेषु नादरो न वा तान् वस्तुभूततया स जानाति, नापि तेषां किश्चित् प्रयोजनं मन्यते न वा ममैते भूयासुरिति निदानं प्रकरोति न वैते मे स्थिरीभवन्त्विति कामयते । दिव्यप्रेमसङ्क्रान्तिद्धितीयं कारणम् , स्वर्गगतकामोपभोगेषु मूञ्छितत्वादेव मनुष्यविषयः स्नेहो व्युच्छिन्नो येन न मनुष्यलोकमागच्छेत् , तृतीयञ्च कारणमसमाप्तकर्तव्यता, दिव्यकामोपभोगेषु मूच्छितत्वादेव तस्यैवं मनो भवति यथा मुहूर्तेनास्य कृत्यस्य समाप्तौ यास्यामि न त्विदानीमेव, कृतकृत्यो हि क्वचिद्गन्तुं शक्यः, अथवा मानुजा मात्रादयोऽल्पायुषः यदर्शनार्थ जिगमिषामि, ते च कालधर्म गताः कस्य दर्शनार्थं गच्छेयमिति । दिव्यकामेषु कश्चिद्देवोऽमूञ्छितोऽपि भवति तस्य च मन एवं भवति, मनुष्यभवे ममाऽऽचार्य उपाध्यायः प्रवर्तकः स्थविरो गणी गणावच्छेदो वा विद्यते येषां प्रभावेण ईदृशी दिव्यर्द्धिर्दिव्यातिर्दिव्यशक्तिर्दिव्यपरिवारादिसंयोगो मयेदानीमुपलब्धस्तान् पूज्यान स्तुतिभिर्वन्दे प्रणामेन नमस्याम्यादरकरणेन सत्करोमि वस्त्रादिना वा सन्मानयामि कल्याणं मङ्गलं 10 चैत्यमिति बुद्ध्या सेव इति हेतोः, तथा भगवतः सिंहगुहाकायोत्सर्गकारणादीनां मध्ये दुष्करमनुरक्तपूर्वोपभुक्तप्रार्थनापरतरुणीमन्दिरवासाप्रकम्पब्रह्मचर्यानुपालनादिकारिणः स्थूलभद्रवद्वन्दनादिकं कुर्व इति हेतोः, एवं सन्ति मम मनुजभवे मातापित्रादयस्तत्र गच्छामि तेषामन्तिके प्रकटीभवामि येन ते मम दिव्यरूपादीन् पश्यन्त्विति हेतोर्मानुषं लोकं शीघ्रमागन्तुमिच्छति शक्यते चायान्तुमिति ॥ ६४॥
पुनरपि देवविशेषाश्रयेणाह
मनुष्यजन्मार्यक्षेत्रजन्म सुकुलप्रत्यायातिञ्च देवा अभिलषन्ति पश्चात्तापं कुर्वन्ति च बहुश्रुतानध्ययनादीर्घश्रामण्यपर्यायापालनादृद्धिरससातगुरुकतया भोगाशंसा गृद्धतया च विशुद्धचारित्रास्पर्शनात् ॥ ६५ ॥
मनुष्यजन्मेति, आर्यक्षेत्र-अर्धषड्विंशतिजनपदानामन्यतरन्मगधादि तत्र जन्म, सुकुलप्रत्यायाति-इक्ष्वाकादौ सुकुले देवलोकात्प्रतिनिवृत्तिं तत्र जन्मेति यावत् । पश्चात्तापकरणे निमित्तं प्रथममाह-20 बहुश्रुतानध्ययनादिति, बलवीर्यपुरुषकारपराक्रमनिरुपद्रवसुभिक्षकालनीरोगदेहानां सर्वसामग्रीणां सद्भावेऽप्यहो नाचार्यादिभ्यो बहुश्रुतमधीतमतो हेतोरित्यर्थः, द्वितीयं निमित्तमाह-दीर्घश्रामण्यपयायापालनादिति, विषयपिपासयेहलोकप्रतिबन्धपरलोकपराङ्मुखतया न सुदीर्घकालं यावच्छ्रामण्यपर्यायः पालित इति हेतोरित्यर्थः, तृतीयमाह ऋद्धीत्यादिना, ऋद्धिः-आचार्यत्वादौ नरेन्द्रादिपूजा, रसा:-मनोज्ञा मधुरादयः, सात-सुखमेभिर्गुरुकः, तेषां प्राप्तावभिमानतोऽप्राप्तौ च प्रार्थनातोऽशुभ-25 भावोपात्तकर्मभारतयाऽलघुकः, तस्य भावस्तत्ता तया, तथा भोगाशंसागृद्धतया, भोगेषु कामेष्वाशंसाअप्राप्तप्रार्थनं, गृद्धं-प्राप्तातृप्तिर्यस्य स भोगाशंसागृद्धस्तस्य भावस्तया, न निरतिचारं स्पृष्टमिति हेतोरित्यर्थः ॥ ६५॥ .. प्रकारान्तरेण तदपेक्षयैव त्रैविध्यमभिधत्ते
निष्प्रभविमानाभरणचैत्यवृक्षप्रकम्पनखशरीरदीतिहानिभिर्निजन्य- 30 सू.मु. २४