________________
मुक्ता
स्थानमुक्तासरिका। भणामि, यद्वा करिष्यामि चाहमेतदकृत्यमनागतकालेऽपि तत्कथं प्रायश्चित्तं प्रतिपद्य इत्यभिमानाद्रवे निवेदनलक्षणमालोचनं न प्रतिपद्यते नापि मिथ्यादुष्कृतप्रदानरूपं प्रतिक्रमणं न चात्मसाक्षिकां निन्दा नापि गुरुसाक्षिकां गहीं न वा तद्ध्यवसायविच्छेदनात्मकं वित्रोटनं नापि वाऽऽत्मनश्चारित्रस्य वाऽतीचारमलक्षालनस्वरूपं विशोधनं नाप्यकरणताभ्युत्थानं न वा यथोचितं पापच्छेदकं निर्विकृतिकादि तपः प्रतिपद्यते, एकदिग्गामिनी प्रसिद्धिः कीर्तिः, सर्वदिग्गामिनी प्रसिद्धिवर्णस्तदभावभीत्या साधुकृतावि-5 नयभीत्या च नालोचनादि प्रतिपद्यते, इदश्चाप्राप्तप्रसिद्धिपुरुषापेक्षम् । तथा कीर्तियशःपूजासत्काराणां हीनता स्यादिति नालोचनादिकं प्रतिपद्यते, इदन्तु प्राप्तप्रसिद्धिपुरुषापेक्षयोक्तम् । किन्तु स कथमालोचनादि प्रतिपद्यत इत्यत्राह-इहेति, इहलोको गर्हितो भवति, आगामी गर्हितो भवति, उपपातो गर्हितो भवतीत्यालोचनादि प्रतिपद्यते-तथेहलोकः प्रशस्तो भवति, आगामिलोकः प्रशस्तो भवति, उपपातः प्रशस्तो भवतीति च । अकृत्यकरणकाल एव मायी, न त्वालोचनादिकाले, आलोचनान्यथा- 10 नुपपत्तेरिति बोध्यम् ॥ ६० ॥
यस्त्वमायी स आलोचनादिकं प्रतिपद्य निरतिचारो भवति तथाभूतस्य ज्ञानादीनि स्वस्वरूपं लभन्ते ततश्च विशुद्धस्याभ्यन्तरसम्पत्तयो भवन्तीति तां त्रिधा कुर्वन्नाह
सूत्रार्थतदुभयधराणां निर्ग्रन्थानां जङ्गमिकभङ्गिकक्षौमिकाणि वस्त्राण्यलाबूदारुमृन्मयपात्राणि च धर्तुं परिभोक्तुञ्च कल्पन्ते ॥ ६१॥ 15
सूत्रेति, सूत्रधरोऽर्थधरस्तदुभयधरश्चेत्यर्थः, यथोत्तरं प्रधाना एते, जङ्गमिकमौर्णिकादि, भङ्गिकमतसीमयं क्षौमिकं कार्पासिकम् , वस्त्रग्रहणकारणानि च लज्जाविवृताङ्गदर्शनजप्रवचनजुगुप्सापरिहरणादीनि । एतानि वस्त्राणि निम्रन्थानां निम्रन्थीनाश्च धर्तुं परिभोक्तुं च युज्यन्ते, अग्रे स्पष्टम् ॥६१॥
निर्ग्रन्थधर्मानाचष्टे... दृष्ट्वा निशम्य तृतीयमृषावादमाश्रित्याऽऽलोचनं च निर्ग्रन्थः साध- 20 मिकं साम्भोगिकं विसम्भोगिकं कुर्वन्नातिकामति, अनुज्ञासमनुज्ञोपसम्पदादय आचार्योपाध्यायगणित्वैत्रिधा ॥ ६२ ॥
दृष्टेति, यो निर्ग्रन्थः साधर्मिकं समानधर्मचारिणं साम्भोगिकं-संभोगः-साधूनां समानसामाचारीकतया परस्परमुपध्यादिदानग्रहणसंव्यवहारलक्षणः स विद्यते यस्य तं तथा विसंभोगो दानादिभिरसंव्यवहारः स यस्यास्तीति तं विसम्भोगिकं करोति स त्रिभिः स्थानराज्ञां सामायिकं वा न 25 लङ्घयति विहितकारित्वात् , त्रिस्थानश्च दृष्ट्वा-साक्षात् सांभोगिकेन क्रियमाणामसाम्भोगिकदानग्रहणादिकामसमाचारी विलोक्य, निशम्य-श्रद्धेयवचनान्यसाधोर्वचनमवधार्य, अकल्पग्रहणपार्श्वस्थदानादिना सावद्यविषयप्रतिज्ञाभङ्गलक्षणमेकवारं द्विवारं त्रिवार वाऽऽनाभोगतः कृतं मृषावादमाश्रित्यालोचनं प्रायश्चित्तं च । चतुर्थं मृषावादमाश्रित्य तु प्रायो नालोचनयोग्यः, तस्य दर्पत एव भावात् , आलोचनेऽपि नास्य प्रायश्चित्तं दीयते, अत्राद्यं स्थानद्वयं गुरुतरदोषाश्रयम् , यतस्तत्र ज्ञातमात्रे श्रुतमात्रे च 80