________________
मुक्ता]
स्थानमुक्तासरिका। अथ योगनिरूपणायाह- ....
विकलेन्द्रियवर्जानां मनोवाकायनिमित्तानि योगप्रयोगकरणान्यारम्भसंरम्भसमारम्भकरणानि च ॥ ४०॥
विकलेति, अपञ्चेन्द्रियेषु ह्येकेन्द्रियाणां काययोगस्यैव द्वित्रिचतुरिन्द्रियाणां कायवाग्योगयोरेव सत्त्वान्न त्रिविधयोगादय इति तद्वर्जनम् , वीर्यान्तरायक्षयक्षयोपशमसमुत्थलब्धिविशेषप्रत्ययमभिस-5 ध्यनभिसन्धिपूर्वमात्मनो वीर्यं योगः सकरणाकरणभेदः । तत्राकरणः केवलिनोऽलेश्यस्य निखिलज्ञेयदृश्यार्थयोः केवलं ज्ञानं दर्शनञ्चोपयुञ्जानस्य योऽसावपरिस्पन्दोऽप्रतिघो वीर्यविशेषः स नेह विवक्षितः, किन्तु सकरण एव, वीर्यान्तरायक्षयोपशमजनितजीवपरिणामविशेषो योगः, मनसा करणेन युक्तस्य जीवस्य योगो मनोयोगः, दुर्बलस्य यष्टिकावदुपष्टम्भकरः। स चतुर्विधः, सत्यमनोयोगो मृषामनोयोगः सत्यमृषामनोयोगोऽसत्यामृषामनोयोगश्चेति । मनसो वा योगः करणकारणानुमतिरूपो व्यापारो 10 मनोयोगः, एवं वाग्योगकाययोगावपि वाच्यौ । किन्तु काययोग औदारिकतन्मिश्रवैक्रियतन्मिश्राहा-.. रकतन्मिश्रकार्मणकाययोगभेदात्सप्तविधः, अपरिपूर्ण औदारिक एवौदारिकमिश्र उच्यते, यथा गुडमिश्रं दधि न गुडतया नापि दधितया व्यपदिश्यते ताभ्यामपरिपूर्णत्वादेवमौदारिकमिभं कार्मणेन नौदारिकतया नापि कार्मणतया व्यपदेष्टुं शक्यमपरिपूर्णत्वादिति । एवमन्यत्रापि । मनःप्रभृतीनां व्याप्रियमाणानां जीवेन हेतुकर्तृभूतेन यव्यापारणं-प्रयोजनं स प्रयोगो मनसः प्रयोगो मनःप्रयोगः एवमन्यत्रापि । 15 क्रियते येन तत्करणं मननादि क्रियासु प्रवर्त्तमानस्यात्मन उपकरणभूतस्तथातथापरिणामवान् पुद्गलसंघातः, मन एव करणं मनःकरणमेवमितरे अपि । करणत्रैविध्यं प्रकारान्तरेणाह आरम्भेति, पृथिव्याधुपमईकरणमारम्भकरणम् , पृथिव्यादिविषयं मनःसंक्लेशकरणं संरम्भकरणम् , तेषामेव सन्तापकरणं समारम्भकरणम् । इदमारम्भादिकरणत्रयं नारकादिवैमानिकान्तानां भवति, केवलं संरम्भकरणमसंजिनां पूर्वभवसंस्कारानुवृत्तिमात्रतया भावनीयम् ॥ ४०॥
आरम्भादिकरणस्य क्रियान्तरस्य च फलं दर्शयति. प्राणातिपातमृषावादाकल्प्यानपानादिवितरणमल्पायुषे वैपरीत्यं दीर्घायुषे ॥४१॥
प्राणातिपातेति, प्राणातिपातो मृषावादो निम्रन्थेभ्योऽप्रासुकानपानादिप्रदानं दातुरल्पायुषः कर्मणो निमित्तं भवति, अध्यवसायविशेषेणैतत्रयमुक्तफलं भवति, यो वा जीवो जिनादिगुण-25 पक्षपातितया तत्पूजाद्यर्थं पृथिव्याद्यारम्भेण न्यासापहारादिना च प्राणातिपातादिषु वर्त्तते तस्य सरागसंयमनिरवद्यदाननिमित्तायुष्कापेक्षयाऽस्पायुष्कता विज्ञेया । प्राणातिपातविरत्यादीनाञ्च शुभस्यैव : दीर्घायुषो निमित्तत्वमित्याह वैपरीत्यमिति । देवमनुष्यायुषी शुभे, प्राणातिपातमृषावादनिवृत्तिनिर्मन्थवन्दननमस्कारसत्कारसन्मानकल्याणमङ्गलदैवतबुद्धिपूर्वकपर्युपासादितः शुभदीर्घायुषो बन्ध इति भावः ॥४१॥........................... ..... ............ .:30
20