________________
सूत्रार्थमुक्तावल्याम्
5
१६६
[चतुर्थी
तिर्यक्षु गच्छन्ति न तु तिर्यक्पचेन्द्रियेष्वेवोत्पद्यन्ते पृथिव्यादिष्वपि तदुत्पत्तेः । नोपृथिवीकायिकादिभ्य इति पृथिवीकायिकनिषेधद्वारेणा कायिकादयः सर्वे गृहीता द्विस्थानकानुरोधात् तेभ्यो नारकवर्जेभ्यः समुत्पद्यन्ते, गमनमपि देवनारकवर्जा कायादितयेति ॥ २२ ॥
तेषामेव भव्यत्वादीनाह -
भवसिद्ध्यनन्तरप्रथमसमयगतिसमापन्नाहारकोच्छ्वासेन्द्रियपर्याप्तसंक्षिप्तभवसुलभ बोधिकृष्णपाक्षिकचरमाः सविपक्षा नारकादयो द्विद्विभेदाः ॥ २३ ॥
भवसिद्धीति, नारका भवसिद्धिकाभवसिद्धिकाभ्यामनन्तरोपपन्नपरम्परोपपन्नभेदाभ्यां प्रथमसमयोपपन्नाप्रथमसमयोपपन्नाभ्यां गतिसमापन्नागतिसमापन्नाभ्यामाहारका नाहारकाभ्यामुच्छ्रासका10 नुच्छ्रासकाभ्यां सेन्द्रियानिन्द्रियाभ्यां पर्याप्तकापर्याप्तकाभ्यां संक्षिप्तभवानन्तसंसारित्वाभ्यां सुलभबोधिदुर्लभ बोधिभ्यां कृष्णपाक्षिकशुकृपाक्षिकाभ्यां चरमाचरमाभ्यां च द्विभेदाः, एवं यावद्वैमानिका भाव्याः । चरमत्वं पुनर्नारकभावेनानुत्पादात् शुक्कुपाक्षिकत्वञ्च क्रियावादित्वात् उक्तश्च 'किरिवाई भने णो अभवे सुक्कपक्खिए णो किण्हपक्खिए ' इति ॥ २३ ॥
आत्ममात्रमधिकृत्याह—
"
16 वैक्रियावैक्रियाभ्यामात्मा लोकं देशेन सर्वेण वा शब्दादीन् जानाति ॥२४॥ वैक्रियेति, आत्मा यथावधि कदाचिद्वैत्रिय समुद्वातगतोऽन्यथा वाऽधोलोकमूर्द्धलोकं तिर्यग्लोकं लोकमात्रं वाऽवधिज्ञानतो जानाति, अवधिदर्शनेन च पश्यति, तथा कृतवैक्रियशरीरेणाकृतवैक्रियशरीरेण विकुर्विताविकुर्वितेन वा । एवं देशेन शृणोति, एकश्रोत्रोपघाते सत्येकेन श्रोत्रेण शृणोति, सर्वेण वाऽनुपहत श्रोत्रेन्द्रियः, यो वा सम्भिन्नश्रोतोऽभिधानलब्धियुक्तः स सर्वैरिन्द्रियैः 20 शृणोतीति सर्वेणेति व्यपदिश्यते, एवं रूपादीनपि, किन्तु जिह्वादेशस्य प्रसुत्यादिनोपघात | देशेनास्वादयति । एवं देशतः सर्वतश्चात्मनोऽवभासप्रद्योतनविकुर्वणमैथुन सेवनभाषणाहारणपरिणमनानुभवन परित्यजनानि भाव्यानि ॥ २४ ॥
अथ जीबोपग्राहकपुद्गलधर्मानाह
पुद्गलानां शब्दादिसंघातविघटनपतनपरिशटनविध्वंसनादीनि स्वतः 25 परतो वा ॥ २५ ॥
1
पुद्गलानामिति, अभ्रादिष्विव स्वयमेव पुद्गलाः शब्दादितया संहन्यन्ते तत्राक्षरसम्बद्धनोअक्षरसम्बद्धभाषाशब्दः, आतोयाद्याभूषणादि नोभाषाशब्दश्च । परप्रयत्नेनापि पुद्गलाः संहताः क्रियन्ते, एवं भिद्यन्ते तथा पर्वतशिखरादेरिव परिपतन्ति कुष्ठादेर्निमित्तादङ्गुल्यादिवत् परिशरन्ति धनपटलवद्विनश्यन्ति च एवं भिदुरताभिरते परमाणुतास्कन्धते सूक्ष्मदाबादरते बद्धपार्श्वस्पृष्टवानो