SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ 5 ननु प्रत्याख्यातारम्भपरिग्रहो बोधिं यावत्केवलज्ञानमुत्पादयतीत्युक्तं तत्कदा कथमित्याहदण्डद्वयप्रयोजकोन्माद मोहनीयक्षयात् केवलम् ॥ १४ ॥ दण्डद्वयेति, केवलज्ञानं हि मोहनीयोन्मादक्षय एव भवति, तत्रोन्मादः - प्रहो बुद्धिविप्लव इत्यर्थः, स च यक्षावेशेन दर्शनमोहनीयादेः कर्मण उदयेन च भवति, तत्र प्रथमो मोहजनितग्रहा - पेक्षयाऽकृच्छ्रानुभवनीयोऽनैकान्तिकानात्यन्तिकभ्रमरूपत्वादस्य, सुखविमोच्यतरकश्च मत्रमूलादिसाध्य10 स्वात्, मोहजस्तु तद्विपरीतः, ऐकान्तिकात्यन्तिकभ्रमस्वभाववयाऽत्यन्तानुचितप्रवृत्तिहेतुत्वेनानवभवकारणत्वात्, तथाऽऽन्तरकारणजनितत्वेन मत्राद्यसाध्यत्वात् कर्मक्षयोपशमादिनैव साध्यत्वात् । उन्मादाच प्राणी प्राणातिपातादिरूपेऽर्थदण्डेऽनर्थदण्डे च प्रवर्त्तते, वत्र नैरयिकादिचतुर्विंशतिदण्डकानि पूर्वोदितान्यवलम्ब्यार्थानर्थदण्डौ विज्ञेयौ । सम्यग्दर्शनादित्रयवतान्तु दण्डो नास्तीति ॥ १४ ॥ अथ दर्शनमाश्रित्य द्वैविध्यं भावयति — 15 निसर्गाभिगमसम्यग्दर्शनमभिग्रहिकानभिप्रहिकमिथ्यादर्शनञ्च ॥ १५ ॥ - निसर्गेति, दर्शनं द्विविधम्, सम्यग्दर्शनं मिथ्यादर्शनश्चेति, जिनोक्तानुसारितया तत्त्वेषु रुचिः सम्यग्दर्शनम्, वैपरीत्येन तत्त्वेषु रुचिर्मिथ्यादर्शनम् । सम्यग्दर्शनच निसर्गसम्यग्दर्शनाभिगमसम्वग्दर्शनभेदेन द्विविधम्, स्वभावादेव जातमाद्यम्, गुरूपदेशादितः प्रभवं द्वितीयम्, उभयमपि प्रतिपात्यप्रतिपाति चेति द्विविधम्, प्रतिपाति सम्यग्दर्शनमौपशमिक क्षायोपशमिकल, अप्रतिपाति क्षायिकम्, 20 औपशमिकस्य तस्यान्तर्मुहूर्त्तमात्रकालत्वात् सास्वादने च जघन्यतः समयमानत्वादुत्कृष्टस्तु डावक्षायोपशमिकस्य च तस्य जघन्यतोऽन्तर्मुहूर्त्त स्थितिकत्वादुत्कर्षतः षट्षष्टिसागरोपमखितिकरवाच क्षायिकन्त्वप्रतिपात्येव सिद्धत्वेऽप्यनुवृत्तेः । मिथ्यादर्शनमप्यभिप्रहिकानभिप्रहिकभेदेन द्विविकुमतयाथार्थ्यग्रहलक्षणमाद्यं सर्वदर्शनसमताग्रहलक्षणमपरम्, उभयमपि सपर्यवसिता पर्यवसितभेदेन द्विविधम्, भव्यस्य सम्यक्त्व प्राप्तौ तदपगमात् अभव्यस्य तदप्राप्त्या तदपगमाभावादिति ॥ १५॥ ज्ञानमाश्रित्य द्वैविध्यं दर्शयति कामानत्वात्, धम्, 25 मतिश्रुते परोक्षे केवलनोकेवलज्ञाने प्रत्यक्षे ॥ १६ ॥ १६२ सूत्रार्थमुक्तावस्थाम [ चतुर्थी सम्यक्त्वं न प्राप्नोति, विशुद्धां प्रव्रज्यामपि न प्रव्रजति न वा ब्रह्मचर्यमासेवते, नाप्यात्मानं पृथिव्यादिरक्षणलक्षणेन संयमेन संवरेण च रक्षति न चाप्याभिनिबोधिकश्रुतावधिमनः पर्यव केवलज्ञानान्यवामोति, किन्त्वारम्भपरिग्रहौ ज्ञपरिज्ञया विज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याख्याय च भगवदुक्तं धर्मावि लभते, तथा च लाभालाभावाश्रित्य द्वे स्थाने आरम्भपरिग्रहरूपे इति भावः ॥ १३ ॥ मतीति, विशेषावबोधो ज्ञानं तद्विविधम्, प्रत्यक्ष परोक्ष, परोक्षमप्याभिनिबोधिकज्ञानं श्रुतज्ञानश्चेति द्विविधम् अत्र प्रथममपि श्रुताश्रुतनिश्रितभेदाद् द्विविधम्, यत्पूर्वमेव श्रुतकृतोपकारस्वेदानीं तदनपेक्षमेषानुप्रवर्त्तते तदक्प्रहादिलक्षणं श्रुतनिश्रितम्, यत्तु पूर्वं तदपरिकर्मिमयेः क्षयोप30 झमटीयस्त्वा दौत्पत्तिक्यादिलक्षणमुपजायतेऽन्यद्वा श्रोत्रादिप्रभवं वदश्रुतनिश्रितमिति । उभवविधमपीदमवग्रहव्यञ्जनावग्रह मेदेन द्विविधम्, सामान्यरूप स्माशेषविशेषनिरपेक्षखानिर्देश्यस्य रूपादेरर्था منم
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy