SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १४८ सूत्रार्थमुक्तावल्याम् [ततीया वैकान्तपक्षसमाश्रयणात् , एकान्तपक्षश्च प्रवृत्तिनिवृत्त्यसम्पादकत्वात् , न ह्येकान्तक्षणिके आत्मादौ एकान्ताक्षणिके वा प्रवृत्तिनिवृत्ती सम्भवतः, तदेवं तीथिका लोकमजानाना धर्म कथयन्तः स्वतो नष्ट अपरानपि विनाशयन्ति, ये तु केवलालोकेन समाधिना युक्ताः परमहितैषिणः श्रुतचारित्रं धर्म प्रतिपादयन्ति ते महापुरुषाः स्वतः संसारसागरं तीर्णाः परं सदुपदेशदानतस्तारयन्ति यथा देशिकः सम्यम् 5 मार्गज्ञ आत्मानं परञ्च तदुपदेशवर्त्तिनं महाकान्ताराद्विवक्षितदेशप्रापणेन निस्तारयति । तस्मान्नासर्वज्ञप्ररूपणं भावशुद्धिप्रयोजकम् , विवेकवैधुर्यात् , यस्तु सर्वज्ञागमेन सद्धर्ममवाप्य तत्र सुस्थितो मनोवाक्कायैः सुप्रणिहितेन्द्रियो न परतीर्थिकतपःसमृद्ध्यादिदर्शनेन मौनीन्द्रदर्शनात् प्रच्यवते सम्यग्ज्ञानेन च यथावस्थितवस्तुप्ररूपणतः समस्तप्रावादुकवादनिराकरणेनापरेषां यथावस्थितमोक्षमार्गमाविर्भावयति सम्यक्चारित्रेण च समस्तभूतग्रामहितैषितया निरुद्धाश्रवद्वारस्तपोविशेषाचानेकभवोपार्जितं कर्म 10 निर्जरयति स एव विवेकी भावशुद्धः स्वतोऽन्येषाञ्च समुद्धर्तेति ॥ ८० ॥ अथ श्रावकगतं विधि सूचयितुमिन्द्रभूत्युदकयोः संवादं नालन्दाया राजगृहनगरबाहिरि कायाः समीपस्थ उद्याने मनोरथाख्ये सम्भूतं दर्शयति अणुव्रतदाने तदन्यप्राण्युपघातजः कर्मबन्ध इति चेत् ॥ ८१॥ अणुव्रतेति, गौतमस्वामिसमीपमेत्योदको भगवन्नस्ति मे प्रष्टव्यः कश्चन संशयः, तस्योत्तरं यथा 16 च भगवता सन्दर्शितं तथैव भवद्भिः प्रतिपाद्यतामिति पृष्टः प्रश्नं निशम्य गुणदोषविचारणतोऽवधार्य च सम्यगहं ज्ञास्ये तदुच्यतां भवता स्वाभिप्राय इत्युक्तोऽवादीत् यथा-गृहपतिं श्रमणोपासकं नियमायोत्थितं निम्रन्था युष्मदीयं प्रवचनं प्रवदन्तः प्रत्याख्यानं कारयन्ति स्थूलेषु प्राणिषु दण्डस्य, नान्यत्र राजाद्यभियोगेन प्राण्युपघाते तस्य निवृत्तिर्भवति, तथा च स्थूलेति विशेषणात्तदन्येषामनुमतिप्रत्ययदोषो भवेदेवमेव सप्राणिविशेषणत्वेनापरत्रसभूतविशेषणरहितत्वेन प्रत्याख्यानं गृह्णतां श्रावकाणां 20 दुष्प्रत्याख्यानं भवति, प्रत्याख्यानभङ्गसद्भावात् , दुष्टप्रत्याख्यानदानञ्च साधूनां दोषः, उभावपि च खां प्रतिज्ञामतिलङ्घयन्ति, प्रतिज्ञाभङ्गश्व-संसारे स्थावराः सन्तोऽपि प्राणिनस्तथाविधकर्मोदयात् त्रसतयोस्पद्यन्ते वसा अपि स्थावरतया, एवं परस्परगमेन व्यवस्थितेऽवश्यम्भावी प्रतिज्ञाविलोपः, नागरिको हि कश्चिन्मया न हन्तव्य इत्येवं येन प्रतिज्ञा गृहीता स यदा बहिरारामादौ व्यवस्थितं नागरिकं व्यापा दयेत्किमेतावता न तस्य प्रतिज्ञाविलोपः, अपि तु भवत्येव । अन्यभावनोत्पन्नेषु च न ताहक किञ्चिल्लिङ्ग25 मुदीक्ष्यते येन स्थावरत्वेनाप्युत्पन्नानसाः परिहत्तुं शक्येयुः, यदि तु गृहपतिस्त्रसभूतेषु प्राणिषु दण्डं विहाय प्रत्याख्यानं करोति तदा न प्रतिज्ञाविलोपः, भूतत्वविशेषणाद्वर्त्तमानकाले त्रसत्वेनोत्पन्नेष्विति तदर्थः, एवमभ्युपगमे हि क्षीरविकृतिप्रत्याख्यायिनो यथा दधिभक्षणेऽपि न प्रतिज्ञाविलोपस्तथा न सभूताः सत्त्वा हन्तव्या इत्येवं प्रतिज्ञावतः स्थावरहिंसायामपि ॥ ८१ ॥ - भत्रोत्तरं गौतमोक्तमभिधत्ते७० न, असद्भूतदोषोभावनात्, भूतशब्दस्यानेकार्थत्वाच ॥ ८२॥ नेति, भूतशब्दविशेषणत्वेन प्रत्याख्यानमन्यथा दोषप्रदर्शनं नास्मभ्यं रोचत इत्यर्थः, तत्र हेतु
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy