________________
१४४
सूत्रार्थमुक्तावल्याम्
[ तृतीया
वनाश्रवः, अभेदेऽपि नाश्रवः, सिद्धात्मनामपि तत्प्रसङ्गात् एवं तदभावेन तन्निरोधलक्षणसंवरस्याप्यभावः इति मतिं न विदध्यात्, केवलकायव्यापारस्य कर्मबन्धकत्वानभ्युपगमात् किन्तु निरुपयुक्तस्य, तथैकान्तभेदाभेदपक्षाश्रय दोषोऽप्यनेकान्ते न भवति, तस्मादस्त्याश्रवः संवरश्चेति विज्ञेयम् । कर्मपुद्गलपरिशाटनालक्षणा निर्जरा, तथा कर्मानुभवलक्षणवेदना च न विद्यते, पल्योपमसागरोपमशता5 नुभवनीयस्य कर्मणोऽन्तर्मुहूर्त्तेन क्षयाभ्युपगमात् क्षपक श्रेण्याच झटित्येव कर्मणो भस्मीकरणात्, यथाक्रमबद्धस्य चानुभवनाभावे वेदनाया अभावस्तदभावाश्च निर्जराया अपीति नो संज्ञां निवेशयेत्, यतः कस्यचिदेव कर्मण उक्तनीत्या क्षपणात् तपसा प्रदेशानुभवेन चापरस्य तूदयोदीरणाभ्यामनुभवनमित्यतोऽस्ति वेदना, तत्सिद्धौ निर्जरापि सिद्धैवेत्यतोऽस्ति वेदना निर्जरा चेत्येवं संज्ञां निवेशयेत् । एवं क्रोधमानमायालोभादयोऽपि सन्तीत्येवं विज्ञेयम्, तदेवं भगवदुपदिष्टेष्वेषु स्थानेष्वात्मानं वर्तयन् 10 सत्संयमी मोक्षं यावत्संयमानुष्ठाने व्रजेत् ॥ ७४ ॥
तदेवमाचारानाचारौ प्रतिपाद्य तदशक्यानुष्ठानं न भवतीति सूचयितुं तदासेवकं दृष्टान्तभूतमार्द्रकं भगवत्समीपमागच्छन्तं प्रति गोशालककृतप्रश्नमुपस्थापयति
तीर्थकृतो धर्मदेशना दम्भप्रदाना, पूर्वचर्यापरित्यागेनापरकल्पसमाश्रयादिति चेत् ॥ ७५ ॥
15 तीर्थकृतेति, गोशालक आह- हे आर्द्रक ! भवतीर्थकृत् पूर्वमेकान्तचारी, तपश्चरणोयुक्त आसीत्, साम्प्रतं तपश्चरणविशेषैर्निर्भसितो मां विहाय प्रभूतशिष्यपरिकरं कृत्वा देवादिमध्यगतो भवद्विधानां मुग्धजनानां धर्ममाचष्टे, बहुजनमध्यगतेन युष्मद्गुरुणा धर्मदेशना याऽऽरब्धा, साऽऽजीविका स्थापिता, एकाकी विहरन् लौकिकैः परिभूयत इति मत्वा, तदनेन दम्भप्रधानेनास्थिरेण जीविकार्थमिदमारब्धम्, तदेवं पूर्वचर्यापरित्यागेनापरकल्पसमाश्रयणाच्चपलः, एतस्य चानुष्ठानं न पूर्वापरेण 20 सन्धत्ते, यदि हि साम्प्रतीयं वृत्तं प्राकारत्रयसिंहासनाशोकवृक्षभामण्डलचामरादिकं मोक्षाङ्गमभवि - यत् तदा प्राक्तनी यैकचर्या केशबहुलाऽनेनानुष्ठिता साऽस्य केवलं क्लेशाय भवेत्, यदि सा कर्मनिर्जरहेतुका परमार्थभूता तर्हि साम्प्रतावस्था परप्रतारकत्वाद्दम्भकल्पा, अतो मौनत्रतिकधर्मदेशनारूपयोः पूर्वोत्तरानुष्ठानयोः परस्परतो विरोधः, यद्येकान्तचारित्वमेव शोभनं पूर्वमाश्रितत्वात्, ततः सर्वदाऽन्यनिरपेक्षैस्तदेव कर्त्तव्यम्, अथ चेदं साम्प्रतं महापरिवारावृतं साधुं मन्यते ततस्तदेवादावप्याचर25 णीयमासीत्, द्वे अप्ये ते छायातपवदत्यन्तविरोधिनी नैकत्र समवायं गच्छत इति ॥ ७५ ॥ उत्तरयत्यार्द्रकः
न, प्राणिहिताय धर्मोपदेष्टुः संयतत्वात् ॥ ७६ ॥
नेति, पूर्वोत्तरावस्थयोरसाङ्गत्यं नास्तीत्यर्थः, तथा हि पूर्व यन्मौनव्रतमेकचर्या च कृता सा छद्मस्थत्वाद्धातिकर्मचतुष्टयक्षयार्थम्, साम्प्रतं यद्धर्मदेशनाविधानं तत्प्राग्बद्धभवोपप्राहिकर्मचतु30 ष्टयक्षपणोद्यतस्य विशेषतस्तीर्थकरनान्नो वेदनार्थमपरासानोचैर्गोत्रशुभायुर्नामादीनां शुभप्रकृतीनाम् । अथवा पूर्वं साम्प्रतं भविष्यति काले वा रागद्वेषरहितत्वादेकस्वभावनानतिक्रमणाचैकत्वमेवानुपचरिवं