________________
मुक्ता] सूत्रकृतलक्षणा।
१४१ संझिनोऽप्यसंज्ञिनः, असंझिनोऽपि संझिनो भवन्ति, एकयोनयोऽपि खलु जीवाः पर्याप्त्यपेक्षया यावन्मनःपर्याप्तिन निष्पद्यते तावदसंझिनः, करणतः सन्तः पश्चात् संज्ञिनो भवन्ति, अन्यजन्मापेक्षया त्वेकेन्द्रियादयोऽपि सन्तः पश्चान्मनुष्यादयो भवन्ति, वेदान्तिमतन्तु प्रत्यक्षेणैव व्यभिचरितम् , संश्यपि कश्चिन्मू.यवस्थायामसंज्ञित्वं प्रतिपद्यते तदपगमे च पुनस्संशित्वमिति दर्शनात् । यथा प्रतिबुद्धो निद्रोदयात् स्वपिति, सुप्तश्च प्रतिबुध्यत इत्येवं वापप्रतिबोधयोरन्योऽन्यानुगमनं तथा संश्यसंझिनोः । कर्मपरतंत्रत्वादन्योऽन्यानुगतिरविरुद्धा । एवश्चापरित्यक्तकर्मणोऽसंज्ञिकायात् संज्ञिकायं संक्रामन्ति तथा संझिकायादसंशिकायम् , संज्ञिकायात्संज्ञिकायमसंज्ञिकायादसंज्ञिकायम् , यथा नारकाः सावशेषकर्माण एव नरकादुद्धृत्य प्रतनुवेदनेषु तिर्यक्षुत्पद्यन्ते, देवा अपि प्रायशः तत्कर्मशेषतया शुभस्थानेषूत्पद्यन्ते, तदेवमप्रत्याख्यानिनः कर्मसम्भवाश्चातुर्गतिकं संसारमवगम्योत्पन्नवैराग्यः समतया सर्वान् प्राणिनो भावयन धर्ममवगम्य सर्वाश्रवद्वारेभ्यः संवृतः संयमं सम्यक् पालयेत् ॥ ७० ॥
10 परित्यक्तानाचारस्यैव प्रत्याख्यानमस्खलितं भवतीत्यनाचारस्वरूपं दर्शयति
मौनीन्द्रप्रवचनमाचारस्तदपरोऽनाचारः ॥ ७१॥
मौनीन्द्रेति, मौनीन्द्रप्रवचनं मोक्षमार्गहेतुतया सम्यग्दर्शनज्ञानचारित्रात्मकम् , तथा च दर्शनाचारो ज्ञानाचारश्चारित्राचारश्चेत्याचारत्रैविध्यं विज्ञेयम् , सम्यग्दर्शनं तत्त्वार्थश्रद्धानम् , तत्त्वं जीवाजीवपुण्यपापाश्रवबन्धसंवरनिर्जरामोक्षात्मकम् , तथा धर्माधर्माकाशपुद्गलजीवकालात्मकञ्च, द्रव्यं 15 नित्यानित्यस्वभावम्, सामान्य विशेषात्मकोऽनाद्यपर्यवसानश्चतुर्दशरज्वात्मको वा लोकस्तत्त्वम् , ज्ञानन्तु मतिश्रुतावधिमनःपर्यवकेवलस्वरूपम् । चारित्रं सामायिकछेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातरूपं पञ्चधैव मूलोत्तरगुणभेदतो वाऽनेकधा । एतत्प्रवचनादपरोऽनाचारः, तं नाचरेत् ॥७१॥ दर्शनाचारप्रतिपक्षमनाचारसूचनायाह
द्रव्यमनायनन्तमन्यथा प्रवृत्तिनिवृत्त्यसम्भवात् ॥ ७२ ॥ 20
द्रव्यमिति, धर्माधर्मादिकं चतुर्दशरज्वात्मकलोकस्वरूपं वा न प्राथमिकोत्पत्तिमत् , न वा निरन्वयविनाशि, अपि त्वनाद्यनन्तमिति सर्वनयसमूहात्मकेन प्रमाणेन परिज्ञातम्, तद्भिन्नमेकनयालम्बनेन शाश्वतमेव, अशाश्वतमेव वेति परिज्ञानं दर्शनाचारप्रतिपक्षभूतोऽनाचारः, एवञ्च सामान्यांशमात्रावलम्बनेन सर्व शाश्वतमित्यवधारणं न कुर्यात्, तथा विशेषांशमात्रावलम्बनतः सर्वमशाश्वतमित्यप्यवधारणं न कुर्यात् , तथाभ्युपगमे दैहिकामुष्मिककार्ययोर्लोकस्य प्रवृत्तिनिवृत्ती न सम्भवतः, 25 एकान्तनित्यत्वे नवपुराणादिभावेन प्रत्यक्षतो वस्तुनो दर्शनान्नित्य इति व्यवहारो बाधितः स्यात्, आत्मनो नित्यत्वेन बन्धमोक्षाभावाद्यमनियमाद्यनर्थकताप्रसङ्गः, अप्रच्युतानुत्पन्नस्थिरैकखभावत्वात् । तथा च लोकस्य कापि प्रवृत्तिनिवृत्ती न स्याताम् । एकान्तानित्यत्वेऽप्यनागतभोगार्थ लोकस्य धन-... धान्यघटपटाविसङ्कहो न घटेत, आमुष्मिकेऽपि प्रवृत्तिर्न स्यात्, आत्मन एकान्तेन क्षणिकत्वात् । कथनिमित्यानिये च वस्तुनि सामान्यांशावलम्बनतो नित्यत्वव्यवहारो विशेषांशावलम्बनेन चानित्यता- 30