________________
5
निर्दुष्ट मिताहार भुङ्गिरुपधि शान्तिधर्म प्रवक्ता ॥ ६० ॥
निर्दुष्टेति, एवं निखिलाशंसारहितो वेणुवीणाद्यनुकूलेषु रासभादिकर्कशेषु शब्दादिष्वरक्तद्विष्ट आहारजातमपि परकृतपरनिष्ठितमुद्गमोत्पादनैषणाशुद्धं भिक्षाचर्यविधिना प्राप्तं केवलसाधुवेषावाप्तं सामुदायिकं मधुकरवृत्त्या सर्वत्र स्तोकं स्तोकं गृहीतं यावन्मात्रेणाहारेण देहः क्रियासु प्रवर्त्तते यावत्या चाहारमात्रया संयमयात्रा प्रवर्त्तते तन्मितं बिलप्रवेशपन्नगभूतेनात्मना तत्स्वादमनास्वादयता सूत्रार्थ - 10 पौरुष्युत्तरकालं प्राप्ते भिक्षाकालेऽवाप्तं परिभोगकाल उपभुज्येत, एवं पानाद्यपि, एवमाहारादिविधिज्ञो भिक्षुः परहितार्थप्रवृत्तः सम्यगुपस्थितेष्वनुपस्थितेषु वा श्रोतुं प्रवृत्तेषु शिष्येषु स्वपर हिताय न त्वन्नपानादिहेतोर्न वा कामभोगनिमित्तं शान्तिप्रधानं धर्मं प्राणातिपातादिभ्यो विरमणरूपं रागद्वेषाभावजनितमिन्द्रियनोइन्द्रियोपशमरूपमशेषद्वन्द्वोपमरूपं सर्वोपाधिविशुद्धतालक्षणभावशौचरूपं कर्मगुरोरात्मनः कर्मापनयनतो लष्ववस्थासंजननलक्षणं धर्मं श्रावयेत्, एवंविधगुणवतो भिक्षोः समीपे धर्मं 15 सुनिशम्य सम्यगुत्थानेनोत्थाय कर्मविदारण सहिष्णवः सर्वपापस्थानेभ्य उपरताः सर्वोपशान्ता जितकपाया अशेषकर्मक्षयं विधाय परिनिर्वृताः ॥ ६० ॥
अथ त्रयोदशभिः क्रियास्थानैः कर्मबन्धसद्भावात्कर्मबन्धं प्रतिपादयितुमाह - अर्थानर्थहिंसाऽकस्मादृष्टिविपर्यासमृषावादस्तेयाऽऽध्यात्मिक मानमित्रदोषमायालो भेर्यादण्डभेदादधर्मस्थानानि कर्मबन्धकानि ॥ ६१ ॥
अति द्वे स्थाने संक्षेपेण क्रियावतां भवतः, धर्मस्थानमधर्मस्थानश्चेति, उपशान्तं यत्तद्धर्मस्थानमनुपशान्तश्चाधर्मस्थानम्, उपशमप्रधाने धर्मस्थाने केचन महासत्त्वाः समासन्नोत्तरोत्तरशुभोदया वर्त्तन्ते, अल्पसत्त्वा विपर्यस्तमतयः संसाराभिष्वङ्गिणोऽघोऽधोगतयो वर्त्तन्तेऽधर्मप्रधाने स्थाने । अधर्मे स्थाने च वर्त्तमानानां नारकदेवमनुष्यतिरश्चां सातासात वेदनानुभविनां पापोपादानभूतानीमानि त्रयोदश क्रियास्थानानि भवन्ति । तत्र कश्चित् प्राण्यात्मार्थं स्वजनगृहपरिवारमित्राद्यर्थव त्रसस्थावरेषु 25 स्वपरोपघातलक्षणं दण्डं पातयत्यन्येनापि प्राण्युपमर्दनक्रियां कारयति कुर्वन्तमनुजानाति, एतत्प्रत्यविकं यत्कर्म बध्यते तदर्थदण्डप्रत्ययिकमुच्यते । यत्किञ्चित्कारणमन्तरेणैव त्रसाणां वनस्पत्यादि - स्थावराणां प्राणिनां स्वभावतः क्रीडया व्यसनादिना वा प्राणव्यपरोपणं योगत्रिकेण कृतकारितानुमति - भिश्च विधत्ते तस्यानर्थदण्डप्रत्ययिकः कर्मबन्धः । यो मामयं घातयिष्यति मदीयाम् पितृपुत्रादीनन्यान् बेत्येवं मत्वा पौरुषेण परान्मनुजादीन् सर्पसिंहादीन् वा व्यापादयति कृतकारितानुमतिभिः, स 30 हिंसादण्डप्रत्ययिकं कर्म बनाति । यो ह्यारण्यपशुभिर्वर्त्तनशीलः क मृगान् द्रक्ष्यामि हननायेति मृगाध्यबसायी तदर्थं कच्छादिषु भ्रमन् तत्र मृगानवलोक्यान्यतरस्य बधार्थ समाकृष्य शरं विसृजति, सेन
१३४
सूत्रार्थमुक्तावल्याम्
[ तृतीया
सम्यङ् निष्किश्चन आरम्भनिवृत्तञ्च परिहृतरागद्वेषोऽनवद्यस्याहारस्य देहदीर्घसंयमयात्रार्थमेवाभ्यवहर्त्ता भिक्षुर्ममानेन विकृष्टतपसा जन्मान्तरे कामभोगावाप्तिर्भविष्यतीत्येवमाद्याशंसारहितोऽनुकूलप्रतिकूलोपसर्गाणां समभावेन सहिष्णुस्सत्संयमी भवति, सर्वपापेभ्यो विरतत्वात् ॥ ५९ ॥
संयमव्यवस्थितस्य कर्त्तव्यमाह -
20