________________
१३५
मुक्ता ]
सूत्रकृतलक्षणा। यद्यन्य एव पक्ष्यादिम्रियेत तदाऽन्योद्देशेन निक्षिप्तेनान्यस्य मरणादकस्माइण्डभाग् भवति । यो मातृपितृभार्याभगिनीपुत्रादिभिर्वसन तत्पालनकृते मित्रमेव दृष्टिविपर्यासादमित्रोऽयमिति मन्यमानो ग्रामघातादिविभ्रमे पौरुषमुद्वहन् भ्रान्तचेता अचौरमेव चौर इति मन्यमानश्च व्यापादयेत्स च हतो भवेत्तदा दृष्टिविपर्यासप्रत्ययिकं कर्मावाप्नोति । एषां पञ्चानां क्रियास्थानत्वेऽपि प्रायः परोपघातो भवतीति कृत्वा दण्डसमादानसंज्ञा विज्ञेया । षष्ठादिषु बाहुल्येन न परव्यापादनं भवतीत्यतः क्रियास्थान-5 संशोच्यते । यः कश्चित् स्वपक्षाभिनिवेशात् स्वस्य परस्य वा कृते सद्भूतार्थनिहवं चौरमपि नाहं मदीयो वा कश्चिचोरे इति, तथाऽसद्भूतोद्भावनं परमचौरं चौर इति मृषावादं वदत्यन्येन कथयति वदतश्च समनुजानीते स मृषावादप्रत्ययिकं कर्मार्जयति । यः कश्चित्स्वपरनिमित्तमदत्तं परद्रव्यं गृहीयाद्राहयेत् समनुजानीयाचदा तस्य स्तेयप्रत्ययिक कर्म सम्बद्ध्यते । यो हि चिन्तोत्प्रेक्षाप्रधानः परेणानुद्भावितदुःखोऽपि दुष्टचित्ततया स्वयमेव चिन्ताशोकसागरप्रविष्टोऽहर्निशं करतलविन्यस्तमुख आर्त्त- 10 ध्यानोपगतोऽपगतसद्विवेको निनिमित्तमेव द्वन्द्वोपहतवद्ध्यायति क्रोधमानमायालोभप्रयुक्तत्वात् स आध्यात्मिकप्रत्ययकर्मभाक् । यश्च जात्यादिगुणोपेतो जातिकुलबलरूपतपःश्रुतलाभैश्वर्यप्रज्ञामदायरष्ठभिर्मदस्थानैरन्यतरेण वा मत्तः परं जघन्योऽयं जातिकुलादिभिरित्येवं निन्दति, आत्मानं च समुत्कर्षयति स इहापि गर्हितोऽपरत्र गर्भाद्र्भ गर्भादगर्भमगर्भाद्र्भमगर्भादगर्भ तीव्रतरं नरकान्तरं परिव्रजति, तथाविधस्य च मानप्रत्ययिकं कर्म सम्बलते। यः प्रभुकल्पो मातापितृसुहृदादिभिर्वसन् तेषामन्यतमे-15 नानाभोगतया यथाकथञ्चिद्वाचिके कायिके वाऽपराधे कृते महाक्रोधाध्मातस्तस्मै गुरुतरं दण्डं पातयति, यथा प्रभूते शीते शिशिरादावुदके तं पातयति प्रीष्मे च प्रभूतोष्णजलादौ, वेत्रादिना ताडनेन चर्माणि लुम्पयति, तापयति सन्तप्तशलाकादिना, तदेवमल्पेऽप्यपराधे महादण्डप्रदातेहपरत्र चाहितो मित्रदोषप्रत्ययिकं कर्म समाचिनोति । यो गूढचारी मायाशीलः परेषां नानाविधैरुपायैर्विश्रम्भमुत्पाद्य पश्चागलकर्तनप्रन्थिच्छेदादिभिरपकरोति, तथा लघीयानप्यात्मानं गुरुं मन्क्ते, आर्यदेशो- 20 त्पनोऽप्यात्मप्रच्छादनार्थमपरेषां भयोत्पादनार्थश्चानार्यभाषाः प्रयुके परव्यामोहनार्थमपराविदितादिभिः वयं कल्पिताभिर्भाषते, असाधुमात्मानं साधु मन्यते, अन्यत् पृष्टोऽन्यदाचष्टे, न च मायया यत्कृतमकार्य तदन्यस्मै कथयति, नाप्यात्मानं निन्दति, न वाऽऽलोचनार्हायात्मानं निवेव तदकार्याकरणतयाऽभ्युत्तिष्ठते, न वा गुर्वादिभिरभिहितं प्रायश्चित्तमभ्युपगच्छति स इह लोकेऽविश्वास्यो भवति जन्मान्तरावाप्तौ च सर्वाधमेषु यातनास्थानेषु नरकतिर्यगादिषु भूयो भूयः प्रत्यागच्छति, तदेवमस्य 25 मायाप्रत्ययिक कर्मानुषज्यते । पाषण्डिनो वयं प्रव्रजिता इति त्यक्तगृहवासाः कन्दमूलफलाहारा वृक्षमूलादौ निवसन्ति सर्वसावधेभ्योऽनिवृत्ता द्रव्यतः कतिपयव्रतवर्त्तिनोऽपि सम्यग्दर्शनामावादविरता अहं ब्राह्मणत्वाम दण्डादिभिर्हन्तव्योऽन्ये तु शूद्रत्वाद्धन्तव्याः, शूद्रं व्यापाद्य प्राणायामं जपेत् किश्चिद्वा दद्यात्, क्षुद्रसत्त्वानामनस्थिकानां शकटभरमपि व्यापाद्य ब्राह्मणं भोजयेदित्यादीनि मृषाभूतानि वाक्यानि प्रयुञ्जन्ति, तदेवं तेषां परपीडोपदेशनतोऽतिमूढतयाऽसम्बद्धप्रलापिनामज्ञानावृतानामात्म- 30 म्भरीणां विषमदृष्टीनां न प्राणातिपातादिविरमणरूपं व्रतमस्ति, परमार्थानभिज्ञत्वात्ते तीर्थकाः सीप्रधानाः प्रव्रजिता अपि न भोगेभ्यो विरता:, मिथ्यादृष्टित्वादशानान्धत्वात्सम्यग्विरतिपरिणामा