SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ अतिप्रसन्नत् , मायामानुपगमवन्तरेण लोकायतिकस्य कवञ्चिद्विचार्यमा मरणमुपबते, दृश्यन्ते च तथाभूत एव शरीरे म्रियमाणा मृताश्च, इत्येवं युक्तियुक्तमप्यात्मानमेते स्वदर्शनानुरागिणस्तमसाऽऽवृतदृष्टयो धान्निाभ्युपगच्छन्ति, तस्मादेतेऽजितेन्द्रियतया कामभोगाऽऽसक्ताः संसारकर्दमे भीषण एव विषण्णास्तिष्ठन्ति, न कथञ्चिदपि संसाराद्विमुच्यन्ते ॥ ५४ ॥ पाश्वभौतिकमात्रवादं निराकर्तुमाहएतेन भूतात्मक एव लोक इति निरस्तं कर्तृत्वानुपपत्तेश्च ॥ ५५ ॥ एतेनेति, पूर्वोक्तदोषेणेत्यर्थः, भूतात्मक एवेति, पञ्चभूतमात्रवादिनो लोकायतिकविशेषाः, सांख्याश्च विवक्षिताः, एवपदेनात्मनिरासः, सांख्यानामपि मत आत्मनो निर्गुणत्वेनाकर्तृत्वेन चाकिश्चिकारितयाऽसत्कल्पत्वात् । तत्र पृथिव्यप्तेजोवाय्वाकाशानि भूतानि, एतानि जगद्व्यापीनि, नान्यकृतानि, किन्तु विस्रसापरिणामेन निष्पन्नानि, अनाद्यनिधनानि, स्वकार्यकर्तृत्वं प्रत्यपरनिरपेक्षाणि 10 शाश्वतानि, सांख्यस्यापि सत्कार्यवादाङ्गीकरणात्पश्चभूतानीदृशान्येव, आत्मनोऽसत्कल्पत्वाल्लोकायतिकमते तदभावाच्च भूतमात्रमेव लोको नापरः कश्चित् पदार्थोऽस्तीति मतमपि निरस्तम्, स्वसंवेदनसिद्धन ज्ञानेन धर्मिण आत्मन आवश्यकत्वात् , न हि भूतान्येव धर्मित्वेन परिकल्पयितुं युज्यन्ते, अचेतनत्वात् , न च कायाकारपरिणतानां चैतन्यं धर्म इति वाच्यम् , आत्माभावे कायाकारपरिणामस्यैव निर्हेतुकत्वेनासम्भवात् , सम्भवे तु नित्यं सत्त्वमसत्त्वं वा भवेत् , तस्माद्भूतव्यतिरिक्त आत्मा । स्वीकार्यः तस्मिंश्च सति सदसदनुष्ठानतः पुण्यपापे, ततश्च जगद्वैचित्र्यसिद्धिर्भवेन्नान्यथा । सांख्यमतेऽपि प्रकृतेरचेतनत्वात् कार्यकर्तृत्वं नोपपद्यते, प्रतिबिम्बितः प्रकृतावात्मैव करोतीति चेन्न, तस्याकर्तृत्वाभ्युपगमान्नित्यत्वाच्च, न ह्येकान्तनित्यस्य कार्यकर्तृत्वं सम्भवति स्वरूपापरित्यागात् , परित्यागे चानित्यताप्राप्तेः प्रकृतेश्च नित्यत्वान्महदादिविकारा न स्युः, तस्या एकत्वाच्चैकात्मवियोगे सति सर्वात्मनां वियोगो भवेत् , एकसम्बन्धे वा सर्वात्मनां प्रकृतिसंयोगो भवेन्न तु कस्यचित् , तथा चैकस्य मोक्षोऽ-20 परस्य तु संसार इत्येवं जगद्वैचित्र्यं न स्यात् । नापि सत्कार्यवादो युक्तो मृत्पिण्डावस्थायां घटोत्पत्तेः प्राग् घटसम्बन्धिक्रियागुणव्यपदेशाभावात्, घटार्थिनाञ्च क्रियासु तदुत्पादिकासु प्रवृत्तेर्न कारणे कार्य सदिति । एतेऽपि नानाविधैर्जलस्नानावगाहनादिकैः प्राण्युपमर्दकारिभिः कर्मसमारम्भैः कामादिभिश्च समाक्रान्ताः स्वदर्शनानुरागिणः स्वात्मानमनार्यमार्गे पातयन्तोऽन्यांश्च पातयन्तो नित्यसंसारिणः ॥ ५५॥ __ईश्वरकर्तृतावादनिराकरणायाहसर्वमीश्वरसम्बन्धीति केचित्तन्नानवस्थानात् ,प्रमाणादिभेदानुपपत्तेश्च॥५६॥ सर्वमिति, चेतनाचेतनात्मकसमस्तस्यापि जगत ईश्वरः कारणम्, प्रमाणन तनुभुवनादिकमीक्षरकर्तृकम् , संस्मनविशेषवस्त्रात्, कूपदेवकुलादिवत् , तथा च सर्वमीश्वरकारणकम्, तत्र ये ; जीवानां धर्मा जन्मजरामरणव्याधिरोगोकसुखदुःखादयः, ये चाजीवधर्मा मूर्त्तिमतां द्रव्याणां वर्णग-30 नादयोर्तिमना भर्माधर्मावाशाद्रीय चतिस्थित्यादयः सर्वेऽप्येत ईश्वरकृताः, आत्माद्वैतवादे काऽऽस 28
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy