SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ मुक्ती ] सूत्रकृतलक्षणा | ११३ जलेन सन्तप्तानाय सकीलाकुलां नावमधिरोदुमुपागच्छतः पूर्वारूढं (: परमाधार्मिकाः कण्ठेषु विध्यन्ति ततश्च वैतरणीजलेन नष्टसंज्ञा अप्यपगतकर्त्तव्यविवेका भवन्ति । अन्ये च नरकपाला नारकैः क्रीडमानाः शूलाभिर्नष्टसंज्ञान् तान् विवाऽधो भूमौ कुर्वन्ति, केषाञ्चिन्नारकाणां परमधार्मिका महत शिलां गले बद्ध्वा तान् महत्युदके निमज्जयन्ति समाकृष्य च तस्याः कलम्बुकावालुकायां मुर्मुराग्नौ च समन्ततो घोलयन्ति, अन्ये च तत्र स्वकर्मपाशावपाशितान्नारकान् शूल के प्रोतकमांसपेशीवद्भर्जयन्ति, 5 केचिन्महापापोदया नारकाः परितोऽग्निज्वालामय उष्ट्रिकाकृतौ नरके प्रवेशिताः सन्तप्ताः स्वकृतं दुश्चरितमजानन्तोऽपगतावधिविवेकाः सदा दन्दान्ते, न ह्यक्षिनिमेषमात्रमपि कालं तत्र दुःखस्य विरामः, केचिच्च नरकपालैः निरनुकम्पैः परशुपाणिभिर्नारका हस्तैः पादैश्च बद्धाः काष्ठशकलमिव तक्ष्यन्ते तेषाञ्च शरीरावयवा विश्लेष्यन्ते, नरकपालाः स्मारयन्ति चाक्रन्दमानान् पूर्वकृतानि त्वया तदा हृष्टेन प्राणिनां मांसः समुत्कृत्योत्कृत्य भक्षितः, तद्रुधिरं मद्यश्च पीतं परदारा भुक्ताः, साम्प्रतं तद्विपाकापादितेन कर्म - 10 णाऽभितप्यमानः किमेवं रारटीषीत्येवं स्मारयन्तः पुनः पुनर्दुःखमुत्पादयन्तः पीडयन्ति, तदेवं पूर्वजन्मसु जघन्येतरादिना यादृग्भूताध्यवसायेन कर्माण्याचरितानि तथैव नरके तस्य वेदनाः स्वतः परत उभयतो वा भवन्ति, अनृतभाषिणाञ्च तत्स्मारयित्वा जिह्वाश्चेच्छिद्यन्ते परद्रव्यापहारिणामङ्गोपाङ्गान्यपह्रियन्ते पारदारिकाणां वृषणच्छेदः शाल्मल्युपगूहनादि कार्यते, महापरिग्रहारम्भवतां क्रोधमानमायालोभिनाश्च जन्मान्तरस्वकृतक्रोधादिदुष्कृतस्मारणेन तादृग्विधमेव दुःखमुत्पाद्यते, इत्थं नरकदुःखविशे- 15 षान् भगवदागमेन विदित्वा धीरस्सर्वस्मिन् प्राणिगणे कमपि न हिंस्यात्, जीवादितत्त्वेषु च निश्चलदृष्टिर्निष्परिग्रहमृषावादादिर्न लोकवशगो भवेत्, ध्रुवं संयमं विदित्वा तदनुष्ठानरतो यावज्जीवं मृत्युकालं प्रतीक्षेत ॥ ३१ ॥ तदेवं नारकयातना धर्मश्च महावीरस्वामिनाऽऽवेदित इत्याह परिज्ञाय धीरो वीरोऽनुत्तरमाचख्यौ धर्मम् ॥ ३२ ॥ परिज्ञायेति, संसारान्तर्वर्त्तिनां सकलप्राणिनां कर्मविपाकजं दुःखं परिज्ञाय यथावस्थितात्मादिस्वरूपवेत्ता उपदेशदानात् प्राणिनामष्टविधकर्मोच्छेदननिपुणः सर्वत्र सदोपयोगी नानाविधोपसर्गैरुपसर्गितोऽपि निष्प्रकम्पसंयमरतित्वाद्धीरधिया राजमानत्वाद्वा धीरः समस्तभयरहित औरसबलेन धृतिसंनहनादिभिश्च वीर्यान्तरायस्य निःशेषं क्षयात् परिपूर्णवीर्यः, उत्पन्नदिव्यज्ञानो निश्शेषान्तरायक्षये सर्व लोक पूज्यत्वेऽपि च भिक्षामात्रजीवित्वाद्भिक्षुः प्रशस्तवर्णरसगन्धस्पर्शप्रभावादिगुणैर्विराजमानो 25 जातियशोदर्शनज्ञानशीलैः सर्वातिशाय्यनुत्तरं धर्मं प्रकाश्य योगनिरोधकाले सूक्ष्मक्रियस्य ततो व्युपरतक्रियस्य शुक्रुध्यानविशेषस्य ध्याता शैलेश्यवस्थापादिततद्ध्यानानन्तरञ्च साद्यपर्यवसानां लोकाप्रव्यवस्थितां प्रधानां सिद्धिगतिं प्राप्त ऋषिश्रेष्ठो नाम्ना वर्धमानखामी परीषहोपसर्गैरनुकूलप्रतिकूलैर पराजितोऽद्भुतकर्मकारित्वेन गुणनिष्पन्नमहावीरापरनामा क्रियावाद्यक्रियावादिवैनयिकाज्ञानि कादीनामभ्युपगमं सम्यगवबुद्ध्य यथावस्थिततत्त्वोपदेशेनापरान् सत्त्वान् परिज्ञाप्य स्वयमपि सम्यगुत्थानेन संयमे व्यव - 30. स्थितः सरात्रिभक्तषष्ठं प्राणातिपातादिकं प्रतिषिध्य तपोनिष्टप्रदेहोऽभवत्, न हि स्वतोऽस्थितः परान् सू० मु० १५ 20
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy