________________
15
मुका]
१५१ मतान्तरं दूषयतिस्त्रीसम्बन्धो न दोषायेत्येके तन्न सर्वदोषास्पदत्वात् ॥ २९॥
स्त्रीति, केचित्नीवशगा रागद्वेषोपहतचेतसो जैनमार्गविद्वेषिणो युवतिप्रार्थनायां रमणीसम्बन्धे दोषाभावमङ्गीकुर्वन्ति यथा पिटकादिकस्य तदाकूतोपशमनार्थ पूर्वरुधिरादिकं निर्माल्य मुहूर्तमात्रं सुखिनो भवन्ति न च दोषेणानुषज्यन्ते तथा स्त्रीप्रार्थनायां तत्सम्बन्धेऽपि न दोषो भवति न वा 5 स्त्रीसम्बन्धेऽन्यस्य काचित् पीडा, आत्मनश्च प्रीणनं भवति, तथाऽरक्तद्विष्टतया पुत्रार्थमेव ऋतुकालाभिगामित्वे वा न कश्चिदोष इत्यपरे वदन्ति, तत्र दोषमाह सर्वेति, मैथुनं हि सर्वदोषास्पदं संसारवर्धकञ्च, तत्र माध्यस्थ्यावलम्बनमात्रेण विना तन्निवृत्तिं निर्दोषता कथं भवेत् , न हि कस्यचिच्छिरश्छित्त्वोदासीनभावावलम्बनेन नापराधी भवति, किंवा विषं पीत्वा तूष्णीम्भावावलम्बनेन न म्रियते, तस्माद्गण्डपीडनादिदृष्टान्तेन मैथुनं निर्दोष मन्यमानाः स्त्रीपरीषह जिता विपरीततत्त्वप्राहिणो नरकादि-10 यातनास्थानेषु महादुःखमनुभवन्ति, यैस्तु महासत्त्वैः स्त्रीसङ्गविपाकवेदिमिर्नारीसंयोगाः परित्यक्तास्तत्सङ्गफलवस्त्रालङ्कारमाल्यादिमिः कामविभूषाः परित्यक्तास्ते स्त्रीप्रसङ्गादिकं क्षुत्पिपासादि प्रतिकूलोपसर्गकदम्बकश्च निराकृत्य महापुरुषसेवितपन्थानं प्रति प्रवृत्ताः सुसमाधिना व्यवस्थिता नोपसगैरनुकूलैः प्रतिकूलैर्वा प्रक्षोभ्यन्ते नान्य इति परिज्ञाय भिक्षुर्टयोपादेयबुद्ध्या शोभनानि प्रतिगृह्णन् संयमामुष्ठानं चरेत् , मृषावादादिकश्च परिहरेविति ॥ २९ ॥
अथ स्त्रीकृतोपसर्गस्य दुःसहत्वात्तज्जयाथ तत्संस्तवादिपरित्यागमाहकृतविविक्तचर्याप्रतिज्ञो वनिताविलासविप्रलुब्धो न स्यात् ॥ ३०॥
कृतेति, पित्रादिपूर्वसंयोगं श्ववाद्युत्तरसंयोगश्च विहाय स्त्रीपशुपण्डकविवर्जितस्थाने संयम करिष्यामीति कृतप्रतिज्ञः सर्वथा नीसङ्गं विवर्जयेत् , नापि तया सह विहरेन्न वा विविक्तासनो भवेत्, यतो महापापस्थानमेतद्यतीनां स्त्रीभिरासङ्गत्वम् , तद्वर्जनेन चात्मा समस्तापायस्थानेभ्यो रक्षितो भवति, 20 त्रियो हि मायाप्रधानाः, सम्यक् प्रतारणोपायं जानन्ति, इतरकार्यव्यपदेशेन समीपमेत्य शीलाच्यावयन्ति, अतिस्नेहमाविष्कुर्वन्त्यः समीपमागच्छन्ति नानाविधवचोभिर्मुग्धयन्ति, काममुत्पादयन्ति, प्रतारणाय सम्मुखं वस्त्रं शिथिलादिव्याजेन साभिलाषं शिथिलीकृत्य पुनर्निबध्नन्ति ऊर्ध्वादिकायं प्रकटयन्ति, कक्षामादयं व्रजन्ति उपभोगं प्रति प्रार्थयन्ति, उत्पाद्य विश्वासमकार्यकरणाय निमंत्रयन्ति, ईदृशान् वनिताविलासानवेत्य विदितवेद्यः परमार्थदर्शी साधुन तदृष्टौ स्वदृष्टिं निवेशयेत्, सति 25 प्रयोजने ईषदवज्ञया निरीक्षेत, न वा तच्चेष्टासु प्रलोभमुपगच्छेत्, स्त्रीसंसर्गापादिताः शब्दादयो हि विषया दुर्गतिगमनैकहेतवः सन्मार्गार्गलारूपा इत्येवं विजानीयात् । किश्चानेकविधप्रपञ्चैः करुणाविनय. पूर्वकं त्रियः समीपमुपागत्य विश्रम्भजनकानि वचांसि भाषमाणा रहस्यालापैमैथुनसम्बद्धवचोभिः साधोश्चित्तमादाय तमकार्यकरणं प्रति कर्मकरवदाज्ञापयन्ति, सोऽपि साधुः त्रीपाशबद्धो मृगवत् कूटके पतितः सन् कुटुम्बकृतेऽहर्निशं लिश्यते, तथा हि स्खलितचारित्रं कामाभिलाषुकं मदशग इति परि- 30 ज्ञाय लिङ्गखोपकरणान्यधिकृत्यालाबुच्छेयं शचं लभख, येन पात्रादेर्मुखादिः क्रियते, शोभनान्य