________________
[वतीया
सूमार्यमुपस्याम् अथ सूत्रकृतमुक्तासरिका
अथ निखिलकर्मोच्छेदप्रयोजकाहंदुपदेशलक्षणद्वादशाङ्गादिरूपागमस्य पूज्यार्यरक्षितमित्रैरनुप्रहबुद्ध्या चरणकरणद्रव्यधर्मकथागणितानुयोगभेदेन चतुर्धा व्यवस्थापिततया चरणकरणप्राधान्येन व्यावर्णितस्याचाराङ्गस्य सारं पूर्व वर्णयित्वा द्रव्यप्राधान्येन ब्याख्यातस्य सूत्रकृवाङ्गस्य समासेनैव । सारममिधातुमाह
अथ सूत्रकृताङ्गस्य सारः॥१॥ अथेति, आचारसारव्यावर्णनानन्तरमित्यर्थः, उच्यत इति शेषः, सूत्रकृताङ्गस्य सारमभिधातुं प्रक्रमत इति भावः, सूत्रानुसारेण तत्त्वावबोधः क्रियतेऽस्मिन्निति सूत्रकृतं तच्च तदङ्गञ्चेति
शब्दच्युत्पत्तिः, गुणनिष्पन्नमिदं नाम । सूत्रनिक्षेपश्चतुर्धा नामस्थापनाद्रव्यभावभेदात् , नामस्थापने 10 स्पष्टे, द्रव्यसूत्रश्च वनीफलजकार्पासिकमण्डजवालजादिकं सूत्रम्, भावसूत्रं श्रुतज्ञानं स्वपरार्थसूचकत्वात् , इदं श्रुतज्ञानसूत्रं संज्ञासूत्रं सङ्घहसूत्रं वृत्तनिबद्धं जाविनिबद्धं चेति चतुर्विधम् , वसंकेतपूर्वकं निबद्धं संज्ञासूत्रं यथा यश्छेकः स सागारिकं न सेवेतेत्याद्यलौकिकं, लोकेऽपि पुद्गलः संस्कारः क्षेत्रज्ञ इत्यादि । प्रभूतार्थसङ्ग्राहक सङ्ग्रहसूत्रम् , यथा द्रव्यमित्युच्यमाने समस्तधर्माधर्मादिसङ्ग्रहः तथोत्पादव्ययध्रौव्यं सदित्यादि । नानाविधवृत्तजातिनिबद्धं वृत्तनिबद्धं यथा बुद्धिजत्ति तिउट्टिनेत्यादि, जातिनिषद्वन्तु चतुर्धा, उत्तराध्ययनज्ञाताधर्मकथादिकं कथनीयमेकम् , पूर्वर्षिचरितकथानकशायत्वाचस्य । गचं ब्रह्मचर्याध्ययनादि, पद्यं छन्दोनिबद्धम् , गेयं स्वरसञ्चारेण गीतिकापायनिबद्धम् , यथा कापालीयमध्ययनम् ॥ १॥
संक्षिप्यमाणपन्थस्य रचयितारं स्मरति
विशिष्टावस्थावन्तो निशम्यास्य कर्त्तारो गणधराः ॥२॥ 20 विशिष्टेति, लौकिकग्रन्थकञपेक्षया विलक्षणावस्थावन्त इत्यर्थः । तथाहि ग्रन्थरचना मनो
वाकायव्यापारे शुभेऽशुभे वा ध्याने वर्तमानैः क्रियते, लौकिकमन्थानां कर्मबन्धहेतुत्वात्तत्कणामशुभाध्यवसायित्वम् , प्रकृतं स्वसमयश्चतश्च शुभध्यानावस्थितैर्गणधरैः कृतम् , ते हीदमजघन्योत्कृष्टकर्मस्थितिभृतो विपाकतो मन्दानुभावा ज्ञानावरणीयादिप्रकृतीबंनन्तोऽनिकाचयन्तोनिधत्तावस्थामकुर्वन्तो
दीर्घस्थितिकाः कर्मप्रकृतीहवीयसीर्विदधाना उत्तरप्रकृतीर्बध्यमानासु संक्रामयन्त उदयवतां कर्मणा25 मुदीरणामारचयन्तोऽप्रमत्तगुणस्थाः सातासातायूंज्यनुदीरयन्तो मनुष्यगतिपञ्चेन्द्रियजात्यौदारिकशरीर
तदङ्गोपाङ्गादिकर्मणामुदये वर्तमानाः पुंवेदिनः क्षायोपशमिके भावे वर्तमानाः क्षायिकज्ञानवर्तिभिर्जिनवरैर्वाग्योगेन तदुद्देशेनैव प्रभाषितमर्थं निशम्य वाग्योगेनैव स्वाभाविकया प्राकृतलक्षणया भाषया सूत्रकृताङ्गं कृतवन्तः, न तु ललिट्सप्प्रकृतिप्रत्ययविकारादिविशिष्टविकल्पनानिष्पन्नया संस्कृत
भाषया । ते च न प्राकृतपुरुषकल्पाः, अनेकयोगधरत्वात् । सूत्रकृताङ्गस्यास्यापि द्वौ श्रुतस्कन्धौ, 30 त्रयोविंशत्यध्ययनात्मकः प्रथमश्नुतस्कन्धः, सप्ताध्ययनात्मको द्वितीयश्रुतस्कन्ध इति ॥ २॥