________________
सूत्रार्थमुवावस्याम्
[द्वितीया नगरारण्यभेदात् । कालावग्रहस्तु ऋतुबद्धवर्षाकालभेदाद्विधा । भावावग्रहो द्विधा मतिग्रहणावग्रहभेदात् , मत्यवग्रहोऽप्यर्थव्यञ्जनावग्रहभेदतो द्विधा, अर्थावग्रह इन्द्रियनोइन्द्रियभेदात् षोढा व्यञ्जनावग्रहश्व चक्षुरिन्द्रियमनोवर्जश्चतुर्धा । अपरिग्रहस्य साधोर्यदा पिण्डवसतिवस्त्रपात्रग्रहणपरिणामो भवति तदा स ग्रहणभावावग्रहो भवति, तस्मिंश्च सति केन प्रकारेण मम शुद्धं वसत्यादिकं प्रातिहारिकमप्राति5 हारिकं वा भवेदित्येवं यतितव्यम् , देवेन्द्राद्यवग्रहः पञ्चविधोऽपि ग्रहणावग्रहेऽस्मिन् द्रष्टव्यः । तत्र परित्यक्तगृहपाशोऽकिश्चनो ममताविधुरः साधुः परदत्तभोजी सन् पापं कर्म न करिष्यामीति समुत्थितोऽदत्तादानं प्रत्याख्यामीति कृतप्रतिज्ञो भवति, स दन्तशोधनमात्रमपि परकीयमदत्तं न गृह्णाति न वा परेण ग्राहयति नापि गृह्णन्तमपरं समनुजानाति दत्तप्रव्रज्यानां साधूनामप्युपकरणजातं नाननु
ज्ञातो गृह्णाति, याचितक्षेत्रावग्रहस्तत्पतिनाऽनुज्ञप्तो यावन्मात्रक्षेत्रकालाद्यवग्रहस्तावन्मानं वसति ततो 10 विहरिष्यति च । आह्वानेन स्वयमेव वा समागतान् साधर्मिकसाम्भोगिकादीन् प्राघूर्णकान् स्वयमाहृतेनाशनादिना निमंत्रयेत् , न परानीतमशनाद्याश्रित्य । कार्यार्थं खोद्देशेनैव गृहपतिगृहगृहीतं सूच्यादिकमपरेषां साधूनां न समर्पयेत् , कार्यानन्तरञ्च तद्गृहपतये यथाविधि प्रत्यर्पयेत् । कारणवशेनापरब्राह्मणाद्युपभोगसामान्येऽगारादौ तदीशेन याचनयाऽवगृहीतेऽवग्रहे ब्राह्मणादीनां छत्राद्युपकरणजातं न बहिनिष्कामयेत् , नापि ततोऽभ्यन्तरं प्रवेशयेत् , न वा सुप्तान् तान् प्रतिबोधयेत्, न वा तेषां मनसः 15 पीडां विदध्यात् । कदाचिदाम्रवने याचितावग्रहस्तत्रस्थः सति कारण आनं बुभुक्षुः साण्डससन्तानकाद्यप्रासुकं न गृह्णीयात् , किन्त्वण्डराहित्यादिगुणोपेतं पाटितं खण्डितं प्रासुकं गृह्णीयात् । तथा सप्तभिः प्रतिमाभिरवग्रहं गृह्णीयात्तद्यथा आगन्तागारादौ पूर्वमेव विचिन्त्यैवम्भूतः प्रतिश्रयो ग्राह्यो नान्यथाभूत इति प्रथमा प्रतिमा । अहमन्येषां साधूनां कृतेऽवग्रहं याचिष्ये, अन्येषां वाऽवग्रहे गृहीते वत्स्यामीति द्वितीया, तत्राद्या सामान्येन, द्वितीया तु गच्छान्तर्गतानां साम्भोगिकानामसाम्भोगिकानाञ्चोयुक्त20 विहारिणाम् , यतस्तेऽन्योऽन्यार्थं याचन्ते । अन्यार्थमवग्रहं याचिष्येऽन्यावगृहीते तु न स्थास्यामीति तृतीया, एषा त्वाहालन्दिकानाम् , आचार्यात्तेषां सूत्रार्थविशेषस्य कांक्षणादाचार्यार्थ याचनासद्भावात् । अहमन्येषां कृतेऽवग्रहं न याचिष्ये, अन्यावगृहीते च वत्स्यामीति चतुर्थी, इयं गच्छ एवाभ्युद्यतविहारिणां जिनकल्पाद्यर्थं परिकर्म कुर्वताम् । अहमात्मकृतेऽवग्रहमवग्रहीष्यामि न चापरेषां द्वित्रिचतुःपञ्चा
नामिति पञ्चमी, इयन्तु जिनकल्पिकस्य । यदीयमवग्रहमवग्रहीष्यामि तदीयमेवोकडादिसंस्तारकं ग्रही25 घ्यामि, अन्यथोत्कटुको वा निषण्णो वोपविष्टो वा रजनी गमयिष्यामीति षष्ठी, एषा जिनकल्पिकादेः ।
पूर्वोक्तैव यथासंस्तृतमेव शिलादिकं ग्रहीष्यामीति नेतरदिति विशिष्टा सप्तमी । एवंविधाभिः प्रतिमाभिरवग्रहं गृह्णीयादिति ॥ ८३ ॥
अथ कायोत्सर्गस्वाध्यायोच्चारप्रस्रवणादिकर्त्तव्ययोग्यस्थानवर्णनायाहअभिग्रही योग्यवसतिस्थः साण्डादिभूमौ खाध्यायादि न कुर्यात् ॥ ८४॥ 30 अभिग्रहीति, कर्मोपादानभूतानि स्थानानि परित्यज्योलस्थानाद्यर्थ स्थानमन्वेषयेत् , तच्च
साण्डादिदोषरहितं भवेत् , तत्र च चतसृभिः प्रतिमाभिः स्थातुमिच्छेत् , तत्र प्रथमा प्रतिमा, यथा