SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ मुक्ता ] आरक्षणा ₹ अथ फलकादि संस्तार कमाश्रित्याह अल्पाण्डसन्तान कलघुप्रातिहारिकावबद्ध संस्तारको यथाप्रतिमं ग्राह्यः ॥ ७२ ॥ अल्पेति, संस्तारके हि साण्डे ससन्तानके गृहीते संयमविराधना दोषः, गुरौ सति तदुत्क्षेपणादावात्म विराधनादिदोषः, अप्रतिहारके तत्परित्यागादिदोषः, अनक्बद्धे तद्बन्धनादिपलिमन्थदोष इत्यल्पाण्डाल्पसन्तानकलघुप्रति हारि कावबद्धत्वात्सर्वदोषविप्रमुक्तत्वात् संस्तारकमभिग्रह विशेषैरन्विष्य गृह्णीयात्, तत्राभिग्रहश्चतुर्धा फलहकादीनामन्यतमग्रहीष्यामि नेतरदित्युद्दिष्टाख्यः प्रथमः, यदेव प्रागुद्दिष्टं तदेव द्रक्ष्यामि ततो ग्रहीष्यामि नान्यदिति प्रेक्ष्याख्यो द्वितीयः, तदपि यदि तस्यैव शय्यतरस्य गृहे भवति ततो ग्रहीष्यामि नान्यत आनीय शयिष्य इति तस्यैवाख्यस्तृतीयः, तदमि फलहकादिकं यदि यथासंस्तृतमेवास्ते ततो महीष्यामि नान्यथेति यथासंस्कृतनामा चतुर्थः, आथयो प्रतिमयोर्गच्छनिर्गतानामग्रहः, उत्तरयोरन्यतरस्याभिग्रहः, गच्छान्तर्गतानान्तु चत्वारोऽपि कल्पन्ते, 10 आभिरन्यतरप्रतिमाभिः प्रतिपन्नस्तथाविधालाभे उत्कटुको वा निषण्णो वा पद्मासनादिना वा सर्वरात्रमास्ते । अन्यतरप्रतिमां प्रतिपन्नोऽपरप्रतिमाप्रतिपन्नं साधुं न हीलयेत्, जिनाज्ञामाश्रित्य सर्वेषां समाधिना वर्त्तमानत्वात् । प्रतिहारक संस्तारकप्रत्यर्पणेच्छायां गृहकोकिलकाद्यण्डकसम्बद्धत्वेऽप्रत्युपेक्षणयोग्यत्वात्तन्न प्रत्यर्पयेत् ॥ ७२ ॥ वसत्यन्वेषणार्थं यथाविधीर्यानियममाह वर्षासु ग्रामान्तरेय विहायानाकुले ग्रामे वस्त्रेत् ॥ ७३ ॥ वर्षास्विति, भावविषयेर्या चरणेर्यासंयमेर्यारूपतो द्विधा, सम्प्रदशविध संयमानुष्ठानमसंख्येयसंयमस्थानेष्वेकस्मात्संयमस्थानादपर संयमस्थानं गच्छतो वा संयमेर्या, श्रमणस्य येन प्रकारेण भावगमनं निर्दोषं भवति तथाविधगमनं चरणेर्या, तच्च गमनमालम्बनका लमार्गयतनाम है रे कैकपद व्यभिचाराद्ये भङ्गास्तैः षोडशविधं भवति, प्रवचनसंघग्रच्छाचार्यादिप्रयोजनमालम्बनम्, सम्धूनां 20 विहरणयोग्योऽवसरः कालः, जनैः पद्भ्यां क्षुण्णः पन्था मार्गः, उपयुक्तस्य युगमात्रदृष्टित्वं यवना | चतुर्भिरेभिः कारणैर्गच्छतः साधोर्गमनं परिशुद्धं भवति, यथाऽऽलम्बने दिवा मार्गेण यवनया अकालेऽपि ग्लानाद्यालम्बनेन यतनया गच्छतः शुद्धमेव गमनम् । विर्व्याघातेनाप्राप्त एवाषाढचातुर्मास के तृणफलक डगलकभस्म मात्रका दिपरिग्रहः साधूनां सामाचारी, वर्षासूप्रगतासु पयोमुच्यभिप्रविष्टे च बहव इन्द्रगोपकादयो जीवा बहूनि बीजानि चाभिनवाङ्कुरितानि भवन्ति, मार्गाश्च 26 तृणाकुलत्वादविज्ञाता बहुप्राणिनो भवन्ति, विज्ञायैवं साधुर्न प्रामान्तरं यायात् यथावसरं प्राप्ते प्रामे वर्षाकालं वसेत् । यत्र प्रामादौ च स्वाध्यायभूमिर्बहिर्गमनभूमिर्वा महती न विद्यते न सुलभानि गच्छतः, पीठफलकशय्या संस्तारकादीन्येषणीयः प्रासुकः पिण्डपातश्च चरकब्राह्मणाचाकुलत्वात् तथाविधे प्रामादौ भिक्षाटन स्वाध्याय ध्यान बहिर्गमनादिकार्याणां निरुपद्रवमसम्भवात् प्राज्ञो भिक्षुर्न तत्र वर्षाकालं विदध्यात् । अतिक्रान्ते च कार्तिकचातुर्मासिके यद्युत्सर्गतो न वृष्टिस्तदाऽन्यत्र प्रतिपद्येन गत्वा पारणकं 30 कुर्यात्, यदि तु वृष्टिरस्ति तदा पञ्चदशसु दिनेषु गतेषु, एवमपि मार्गस्य साण्डादित्वे गमनागमनादि - नाऽक्षुण्णत्वे च समस्तमेव मार्गशीर्ष तत्रैव वसेत् तत्र यथा तथा नासु । गच्छ पुरतो
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy