________________
सूत्रार्थमुक्तावल्याम्
[ द्वितीया
इमान्यल्पदोषाणि । या च तथाविधा वसतिश्वरकादिभिरनवसेवितपूर्वा साऽनभिक्रान्तत्वादकल्प्या । निजार्थं प्रकल्पितानि गृहाणि साधुभ्यो दत्त्वा स्वार्थमन्यानि क्रियन्ते तानि वक्रियाभिधानान्यकप्यानि च । श्रमणाद्यर्थं निष्पादितायां वसतौ स्थानादि कुर्वतो महावर्ज्याभिधाना वसतिर्भवति साऽकल्प्या विशुद्धकोटिश्च । या च निर्मन्थशाक्यतापसगेरुकाजी विकेभ्य एव कृता सा सावधक्रियाभि5 धाना वसतिर्भवत्यकल्पनीया विशुद्धकोटिश्च । साधर्मिकोद्देशेन पृथिवी कायादिसंरम्भादिभिर्महापापकृत्यैः संस्तारकद्वारढक्कनादिप्रयोजनान्युद्दिश्य निर्मापितं यत्र च शीतोदकं त्यक्तपूर्वमग्निर्वा प्रज्वालित पूर्वस्तथाविधवसतौ वासे चाधाकर्मिक वसत्या सेवनाद्रागद्वेषेर्यापथसाम्परायिका दिदोषान्महाक्रियाभिधाना वसतिर्भवति । निजार्थं गृहस्थैरुज्वालिताग्निपूर्वा शीतोदकसिक्तपूर्वा वा वसतिरल्पक्रिया भवति तत्राभिक्रान्ताल्पक्रिये योग्ये, शेषा वसतयोऽयोग्याः ॥ ६८ ॥
कारणान्तरेण चरकादिभिर्वासे विधिमाह -
10
८४
चरकादिभिर्वासे सुपयुक्तः स्यात् ॥ ६९ ॥
चरकादिभिरिति, यदि साधुवसतौ शय्यातरेणान्येषामपि चरककापटिकादीनां कतिपयदिवस स्थायिनामवकाशो दत्तो भवेत्, तेषां वा पूर्वस्थितानां पञ्चात्साधूनामुपाश्रयो दत्तो भवेत्तत्र कार्यबशाद्वसता राज्यादौ निर्गच्छता प्रविशता वा यथा चरकाद्युपकरणोपघातो न भवेत्तदवयवोप15 घातो वा तथा पुरो हस्तकरणादिकया गमनागमनादिक्रियया यतितव्यमिति ॥ ६९ ॥
वसतियाचनाविषये आह
गृहाधिपानुज्ञप्तकालं यावद्वसेत् ॥ ७० ॥
गृहाधिपेति, प्रतिश्रयं तदधिपवावेत्य विचार्य च साधुना पृष्टो गृहाधिपस्तन्नियुतो वा कदाचिदेवं ब्रूयात् कियन्तं कालं भवतामन्त्रावस्थानमिति, वसतिप्रत्युपेक्षकः साधुर्यदि कारणमन्तरेण 20 ऋतुबद्धे मासमेकं वर्षासु चतुरो मासानवस्थानमिति ब्रूयात्तदा नैतावन्तं कालं ममात्रावस्थानं वसति गृहपतिर्वदेत्तदा तथाविधकारणसद्भावे साधुर्यावत्कालमिहायुष्मानास्ते यावद्वा भवत उपाश्रयस्तावत्कालमेवोपाश्रयं प्रहीष्यामस्ततो विहरिष्याम इति वदेत् साधुप्रमाणं पृष्टो वदेत् समुद्रसंस्थानीयाः सूरयः, नास्ति परिमाणम्, कार्यार्थिनां केषाञ्चिदागमनसम्भवात् कृतकार्याणाञ्च गमनसम्भवादिति ॥ ७० ॥ त्याज्यवसतिमाह -
25
गृहस्थचर्यासम्बद्धवसतिस्त्याज्या ॥ ७१ ॥
गृहस्थेति, यस्य प्रतिश्रयस्य चर्या मार्गे गृहपतिगृहे वर्तते तथाविधे बह्रपायसम्भवान्न स्थेयम्, यत्र गृहपत्यादयोऽन्योऽन्यं तैलकल्का दिभिर्देहमभ्यध्येयुस्तथाविधचर्यासम्बन्धिवसतिरयोग्या, यत्र वा स्त्रियो मुक्तपरिधाना आसते किञ्चिद्रहस्यं रात्रिसम्भोगविषयं परस्परं कथयन्त्यकार्यसम्बद्धं वा मंत्रयन्ते तत्सम्बद्धे प्रतिश्रये स्वाध्यायक्षतिचित्तविङ्कवादिदोषसम्भवान्न स्थानादि विधेयम्, तथा विकृतचित्रित30 मिन्तिमतिरपि त्याज्या ॥ ७१ ॥