________________
10
मुका].
भाचारलक्षणा। पुरुषान्तरकृताऽऽसेवितादिलक्षणाः स्युस्तदा तत्र प्रत्युपेक्ष्य स्थानादि कुर्यात् । तथा तथाविधप्रयोजनमन्तरेण स्कन्धमश्चमालाप्रासादहयेतलादिरूपे प्रतिश्रये स्थानादि न विध्यात्, सति प्रयोजने न तत्र शीतोदकादिना हस्तादिधावनमुच्चारादित्यागश्च कुर्यात् , पतनादिसम्भवेन संयमात्मविराधनाप्रसङ्गात् , तथा स्त्रीबालपश्वादिचेष्टाविलोकयोग्ये गृहस्थाकुलप्रतिश्रये स्थानादि न कुर्यात् , तेषां निश्शङ्क भोजनादिक्रियाप्रवृत्त्यसम्भवात् , स्वयं वा रोगातङ्कपीडितो यदि स्यात्तदा गृहस्थः करुणया भक्त्या वा साधुशरीरं 5 तैलादिनाऽभ्यङ्ग्यात् सुगन्धिद्रव्यादिभिर्घष्ट्वा तदपनयनायोद्वर्त्तयेत् प्रक्षालयेदग्निं प्रज्वाल्याऽऽतापयेद्वा, तदेतत् कर्मोपादानम् , तथा गृहपत्यादीनां परस्परमाक्रोशादि श्रुत्वा मैवं कुर्वन्तु कुर्वन्तु वेत्येवं मन उच्चावचं कुर्यात् । एवमलङ्कृतां कन्यकां दृष्ट्वा ईदृशी तादृशी शोभनाऽशोभना मद्भार्यासदृशीत्यादिकां वाचं ब्रूयात् । तस्माद्वहुदोषसम्भवात्तथाभूते प्रतिश्रये स्थानादि न कार्यम् ॥ ६६ ॥
सागारिकप्रतिबद्धवसतिदोषमाहतत्राधिकरणान्तरायमनःपीडाव्यापत्तिशङ्कादिदोषाः ॥ ६७॥
तत्रेति, अयोग्ये गृहस्थावबद्धे वसतौ वसतः साधोरित्यर्थः, केचन गृहस्थाश्शुचिप्रिया:, भिक्षवश्चास्नानतया दुर्गन्धाः, एवम्भूताश्च तथाविधगृहस्थानामतिशयेनानभिमताः, तथा च यत्र पूर्व स्नानादिकं कृतवन्तस्तत्र साधूनामुपरोधात् पश्चात्कुर्वन्ति यद्वा पश्चात्कृतवन्तस्तत्पूर्व कुर्वन्ति, एवमवसर्पणोत्सर्पणक्रियया साधूनामधिकरणदोषसम्भवः, यद्वा साधूपरोधात्ते गृहस्थाः प्राप्तकालमपि भोजना- 15 दिकं न कुर्युरित्यन्तरायमनःपीडादिदोषसम्भवः, अथवा त एव साधवो गृहस्थोपरोधात् प्रत्युपेक्षणादिकं कालातिक्रमेण कुर्युन कुर्युा । तथा तत्र वसन् कदाचिदुञ्चारादिना बाध्यमानोऽकालादौ समुद्घाटितप्रतिश्रयश्छिद्रान्वेषिणमन्तःप्रविशन्तं चौरं दृष्ट्वा चौरोऽयं प्रविशति न वेति, अपलीयते न वेति वा, अतिपतति न वेति वा, वदति न वदतीति वा, अमुकेनापहृतमन्येन वेति वा साधोर्वक्तुमयोग्यं यदि वदति तदा चौरस्य व्यापत्तिः स्यात् , चौरो वा प्रद्विष्टः साधुं व्यापादयेत् , अनुक्तौ तु तमेव भिक्षुम- 20 स्तेनं स्तेन इत्याशङ्कयुरिति दोषसम्भवान्न तादृश्यां वसतौ स्थानादि विधेयमिति ॥ ६७ ॥
अकल्प्यवसतीराह'कालातिक्रान्तादिनवविधवसतयोऽकल्प्याः ॥ ६८॥
कालातिक्रान्तादीति, कालातिक्रान्तोपस्थानाभिक्रान्तानभिक्रान्तवय॑महावय॑सावधमहासावद्याल्पक्रियाभिधाना नव वसतयः, ग्रामादेर्बहिर्यत्र पान्था आगत्य तिष्ठन्ति तत्र, आराममध्यगृहेषु 25 मठादिषु वा शीतोष्णकालयोर्मासकल्पमतिवाह्य वर्षासु वा चतुरो मासानतिवाह्य कारणं विना पुनस्तत्रैव वासे कालातिक्रमदोषः स्यात् तथा च ज्यादिप्रतिबन्धः स्नेहादुद्गमादिदोषसम्भवो वा स्यात् । आगसुकागारादिषु ऋतुबद्धं वर्षा वाऽतिवाह्यान्यत्र मासमेकं स्थित्वा द्वित्रैर्मासैर्व्यवधानमकृत्वा पुनस्तत्रैव वासे उपस्थानक्रियादोषः । साधूनां कल्प्योपाश्रयज्ञानविधुरैः प्रतिश्रयदानस्य वर्गादिफलं कुतश्चिदवगतैः अहधार्गृहस्थैरनेकश्रमणोद्देशेन स्वार्थमपि यानशालासभाप्रपादियुक्तानि गृहाणि क्रियन्ते तानि पूर्व चरक-30 ब्राह्मणादिभिरभिक्रान्तानि पश्चात्तत्र यदि साधवोऽवतरन्ति, एवंविधानि गृहाण्यभिक्रान्तक्रियारूपाणि, ..