SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ खूषार्थमुक्तावल्याम् [द्वितीया भूभागं चतुर्हस्तप्रमाणं पश्यन् यतनया संयतो सामान्तरं यायात् । व्रजंश्वानियतकालसञ्चाराणां धर्मसंज्ञोपदेशेनानार्यसंकल्पाहुर्निवानामनार्याणां चौरशबरपुलिन्दादिम्लेच्छप्रधानानां स्थानानि सत्यन्यस्मिन् प्रामादिके विहारे परिहत्य व्रजेत् , अन्यथा चौरोऽयं चारोऽयमस्मच्छत्रुप्रामादागत इत्याक्रोशन्तस्ते तं ताडयेयुरपहरेयुर्व्यपरोपयेयुस्ततश्च संयमात्मविराधना स्यादिति ॥ ७३ ॥ । नौसन्तरणनियममाह- कारणे नावारूढः प्रोक्ताकरणतो जले प्रक्षिप्तः संयतः प्लवेत ॥७४॥ . कारण इति, गन्तव्यमामान्तराले नावा तार्यमुदकं यदि भवेन तु जानुदघ्नादिकमुदकं स्यात्तदाऽकारणे तत्ततुकामो गृहस्थैर्भिक्षुप्रतिज्ञया क्रीतामुच्छिन्नां वा स्थलाजलेऽवतारितां नावं नारोहेत् , कारणे त्वेतद्विपरीतां नावमुपलभ्यैकान्तमुपक्रम्य प्रतिलेखनादि विधायैकं पादं जलेऽपरं स्थले विधाया10 रोहेत्, तत्रापि नाप्रभागम्, निर्यामकोपद्रवसम्भवात् , न वा नावारोहिणां पुरतः, प्रवर्त्तनाधिकरण सम्भवात् । तथा तत्रस्थो न नौव्यापार परेण चोदितः कुर्यात् कारयेद्वा, अपि तु विशिष्टाध्यवसायो भवेत् । एवं कदाचिन्नाविकादिना दारकाादकं पाययेत्युक्तस्तथा न कुर्यात् , तदकरणे च प्रद्विष्टेन तेनोपकरणेन गुरुरयं श्रमणस्तदेनं बाहुं गृहीत्वा नाव उदके यूयं प्रक्षिपतेति कथ्यमानं वचनं विदित्वा क्षिप्रमेवासाराणि चीवराणि गुरुत्वान्निर्वाहितुमशक्यानि च पृथक्कृत्य तद्विपरीतानि निवेष्ट15 येत्, शिरोवेष्टनं वा कुर्यात्, येन संवृतोपकरणो निर्व्याकुलत्वात्सुखेनैव जलं तरति, तदेवं सन्नद्धस्तान् धर्मदेशनयाऽनुकूलयेत्, तथाप्यश्रुतेन तेन जले प्रक्षिप्तो मनोमालिन्यं नावलम्बेत् । उदके तु प्लवमानो हस्तादिकं हस्तादिना न संस्पृशेत् , मज्जनोन्मजने न कुर्यात् , यदि श्रमं यायात्तदा क्षिप्रमेवोपधिं तद्भागं वा त्यजेत् । एवमुदकादुत्तीर्णः संयत एवोदकाइँण गलद्विन्दुना कायेन सस्निग्धेन वोदकतीरे तिष्ठेत् तत्रेर्यापथिकीञ्च प्रतिक्रामेत् , तत्र चौरादिभीतिश्चेत्ततोऽप्कायोपमर्दनपरिहारेण गच्छेत् । जंघासन्तरणो20 दकेऽपि मुखवनिकयोर्ध्वकायमधःकायश्च रजोहरणेन प्रमृज्य पादमेकं जले कृत्वाऽपरमुरिक्षपन् जलमना लोडयन् मच्छेत् , उत्तीर्णश्वोदकात् कर्दमाविलपाद एव तदपनयनायाकृतप्रयत्नो यतनया गच्छेन्न तु कर्दमापनयनाय हरितादीनि छिन्यात् , मातृस्थानसंस्पर्शप्रसङ्गादिति ॥ ७४ ॥ - गमननियममाह- .. - पक्ष्यादित्रासादिकमनुत्पादयन्नाचार्यादिभिर्विनयेन गच्छेत् ॥ ७५॥ 25. पक्ष्यादीति, प्रामान्तरं ब्रजन् मध्ये प्राकारकन्दरागिरिगृहस्तूपादीनि सरित्तडागादीनि च विलोक्य भृशं बाहुमुत्क्षिप्य प्रसार्याङ्गुलीः कायमवनम्योन्नम्य वा न दर्शयेत्, दग्धमुषितादौ साधावाशङ्कायास्तत्रस्थपक्षिसरीसृपमृगादीनां संत्रासस्य च प्रसङ्गात्, न त्वेको विहरेत् किन्त्वाचार्योपाध्यायादिभिर्गीताथैः सह हस्ताविसंस्पर्शो यथा न भवेत्तावन्मात्रायां भूमौ स्थितो व्रजेत् , ब्रजंश्च तैः सह ८. प्रातिपथिकेन किञ्चित् पृष्ट आचार्यादीनतिक्रम्य नोत्तरं दद्यात् , मध्ये वा वदेत् ॥ ७५ ॥ 80. नियमान्तरमाह.. रावादिप्रश्नमुपेक्षमाणो दर्पितवृषभादिदर्शनेऽविमनस्कः स्यात् ॥ ७६.॥
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy