________________
खूमानुजायल्याम्
[हितीया पानादिकं छदि विदथ्यात् कदाचिचापरिणततया विशूचिकाशूलादीनाशुजीवितापहारिणो रोगान् समुसादयेदित्यैहिको दोषः, दुर्गतिगमनादय आमुष्मिका दोषा भवेयुः । तथा कश्चिच्छ्रावकः प्रकृतिभद्रको वा साधुप्रतिज्ञया वसतीः सङ्कटद्वारा महाद्वारा विपरीता वा, प्रवाताः शय्याः शीतभयान्नि
र्वाताः, ग्रीष्मकाले च विपरीता वा, उपाश्रयस्य च संस्कार बहिर्मध्ये वा हरितादीनि छित्त्वा विदध्यात् । तत्रानेकदोषां सङ्खडि विदित्वा साधुन प्रविशेत् । सङ्खडिगतस्य बहवो दोषाः सम्भवन्ति, यथा सङ्खडिभूत भक्ताद्यभ्यवहारी साधुर्विवक्षितोपाश्रयालाभे सङ्कडिभूतमुपाश्रयमन्यद्वा गृहस्थपरिव्राजिकादिभिर्मिश्रीभूतं स्थानमासाद्य मिश्रीभावमापन्नोऽन्यमना मत्त आत्मस्मृतिविधुर आत्मानं गृहस्थमिव मन्यते, ततः कदाचिद्विकृतमनोभिः ख्यादिभी रहोवासाय प्रार्थितो मिथुनभावमभ्युपगच्छेत् । एवमन्यान्यपि कर्मोपादानकारणानि भवेयुस्तस्मान्निर्मन्थः सङ्खडिं विदित्वा सङ्खडिप्रतिज्ञया तत्र गन्तुं 10 न पर्यालोचयेत् , विस्तरोऽन्यत्र द्रष्टव्यः ॥ ५४ ॥
अथ गच्छनिर्गतानाश्रित्य गमननियममाह
गच्छनिर्गतो धर्मोपकरणमादाय प्रविशेत् ॥ ५५॥ गच्छनिर्गत इति, गृहपतिकुलादौ प्रवेष्ठुकामो जिनकल्पिकादिर्धर्मोपकरणं सर्वमादाय पिण्डपातप्रतिज्ञया प्रविशेत् , तत्रोपकरणमनेकधा व्यादिरूपेण जिनकल्पिको हि द्विविधः छिद्रपाणिर16 छिद्रपाणिश्च, तत्राछिद्रपाणेः शक्त्यनुरूपाभिग्रहविशेषाहिविधं रजोहरणमुखवस्त्रिकारूपमुपकरणं कस्य
चित्त्वक्त्राणार्थं क्षौमपटपरिग्रहात्रिविधमपरस्योदकबिन्दुपरितापादिरक्षणार्थमौर्णिकपटपरिग्रहाचतुर्विधमसहिष्णुतरस्य द्वितीयक्षौमपटपरिग्रहात् पञ्चविधमिति, छिद्रपाणेस्तु जिनकल्पिकस्य सप्तविधपात्र निर्योगसमन्वितस्य रजोहरणमुखवस्त्रिकादिग्रहणक्रमेण यथायोगं .. नवनिधो दशविध एकादशविथो
द्वादशविधश्वोपधिर्भवति । एवं ग्रामादेर्बहिर्विहारभूमि विचारभूमिं वा. गच्छन् सर्वमुपकरणमादाय 20 गच्छेत् , तत्रैषा सामाचारी गच्छनिर्गतेन तदन्तर्गतेन वा गच्छता साधुनोपयोगो दातव्यः, तत्र यदि
महति क्षेत्रे वृष्टिरन्धकारोपेतं धूमिकोपेतं महावातसमुद्भूतरजोपेतं वा क्षेत्रं स्यात्ततो जिनकल्पिको न गच्छत्येव, तस्य यावत् षण्मासं पुरीषोत्सर्गनिरोधसामर्थ्यात, इतरस्तु सति कारणे यदि गच्छेन्न सर्वमुपकरणं गृहीत्वा गच्छेदिति ॥ ५५॥
भिक्षाविषये नियममाह26 . उपयुक्तः कृतगोदाहादि विदित्वाऽप्राप्तमातृस्थानोऽपिहितद्वारं निर्गतश्रमणं गृहश्च प्रविशेत् ॥ ५६ ॥
उपयुक्त इति, भिक्षार्थ गृहपतिकुलं रथ्यां प्रामादिकं प्रविविक्षुर्मार्गे सोपयोगः स्यात्, गच्छतस्तस्य हि मार्गे वप्रप्राकारतोरणार्गलादीनि स्युः, असंयतो भूत्वा च गमने मार्गस्य विषमतया
प्रस्खलनपतनादिप्रसङ्गेन जीवविराधनायाः कायस्य चोच्चारप्रस्रवणश्लेष्मसिंघाणकाद्युपलिप्ततायाश्च प्रसङ्गः, 30 तथा च संयमात्मविराधना भवेत् , कदाचित्कर्दमायुपलिप्तोऽपि चित्तवद्भिः पृथ्वीशकलादिभिर्न शोधयेत, याचनयाऽल्परजस्कं तृणादिकमवाप्य .एकान्तस्थण्डिले शोधयेत् । कृतेति, यत्र क्षीरिण्यो गावो