SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सुका ] अविशुद्धिको डिमाह कणा । وی श्रमणब्राह्मणातिथिकृपणबन्दिप्रायानुद्दिश्य समारम्भेण वा कृतम ग्राह्यम् ॥ ५२ ॥ श्रमणेति, पञ्चविधास्ते निर्मन्थशाक्यतापसगैरिकाजीविका इति, ब्राह्मणाः प्रसिद्धाः, अतिथयो भोजनकालोपस्थायिनोऽपूर्वा वा, दरिद्राः कृपणा बन्दिप्राया एतान् बहून् द्वित्राः श्रमणाः पश्चषा 5 ब्राह्मणा इत्यादिरूपेण प्रविगणय्य यत्कृतमाहारादि तथा प्राणिसमारम्भेण वा विहितमप्रासुकमनेपणीयं मन्यमानो लाभे सत्यपि न गृहीयात् ॥ ५२ ॥ प्रासमाहारमाह अन्यकृतं बहिर्निर्गतमात्मीकृतं परिभुक्तमासेवितमनिन्द्यकुलेषु प्रासु पुनराहारमहणयोग्यक्षेत्रादीन्याह कमेषणीयं ग्राह्यम् ॥ ५३ ॥ अन्येति, यतो ह्यन्येन कृतमन्यार्थं वा कृतं तेनैव कृतं तगृहान्निर्गतमनिर्गतं वा दात्रा स्वीकृतमस्वीकृतं वा दात्रैष परिभुक्तमपरिभुक्तं वाऽऽस्वादनेन तेनैव सेवितमसेवितं वा प्राकमनेषणीयश्च भवति तर्ह्यनिन्द्य कुलजातमपि तत् साधूनामप्रायमतः प्रासुकमेषणीयमेवान्यार्थकृतबहिर्निर्गतात्मीकृतपरिभुक्तासेवितलक्षणमाहारावि लाभे सति प्राह्मं भवति, यत्र कुलेषु प्रतिदिनं खपरपक्षेभ्यो दीयते भक्तादि नित्यलाभाच सर्वो यत्र मिक्षार्थं प्रविशति तत्र साधुर्न भक्ताद्यर्थं प्रविशेत् बहुभ्यो दात- 15 व्यमिति हि ते पाकं कुर्युस्तथा च षट्रायवधः, अल्पे च पाके तदन्तरायः कृतः स्यादिति । तथा चोद्गमोत्पादनग्रहणैषणासंयोजनाप्रमाणेङ्गालधूम्रकारणैः सुपरिशुद्धपिण्डप्रहणात्साधोशनाचारसमग्रता, दर्शनचारित्रतपोवीर्याचारसम्पन्नता च स्यात् । तत्र चर्मकारदास्यादि जुगुप्सितकुलानि निंचकुलानि, तद्विपर्ययभूतेषु राजराजन्यारक्षिकेक्ष्वाकुक्षत्रियवैश्यादिकुलेषु प्रासुकमेषणीयं लभ्यमानमाहारावि प्राह्ममिति ॥ ५३ ॥ 10 20 यत्र सङ्घडिस्तत्र न गच्छेत् ॥ ५४ ॥ यन्त्रेति, पितृपिण्डेन्द्रस्कन्धराद्रमुकुन्दयक्षनाग भूतस्तूपचैत्यादिनानाविधोत्सबस्थानेषु न गच्छेदाहारार्थं सर्वेभ्यः श्रमण ब्राह्मणादिभ्यो दीयत इति मन्यमानः, यत्र वा सर्वेभ्यो न दीयते तत्रापि जनाकीर्णमिति मन्यमानः । एवंभूते सङ्घडिविशेषे न प्रविशेत्, तथा सङ्गण्ज्यन्ते विराध्यन्ते 26 प्राणिनो यत्र सा सङ्गृडिः, प्रामनगरखेटककुनगरपत्तनादिक्षेत्रेषु यत्र प्राणिविराधना भवेत् प्रकर्षेणार्धयोजनमात्रे क्षेत्रे, तां सङ्घडिमवेत्य सङ्घडिप्रतिज्ञया न तत्र गमनमालोचयेत्, तत्र गच्छतो वश्यमाधाक्रमदेशिकमिश्रजातक्रीतकृतोद्यतकाच्छेद्यानि सृष्टाभ्याहृतान्यतमदुष्टाहारादि लाभो भवेत्, स चकर्मोपादानात्मक एव । एवं जातनामकरणविवाहादिका पुरस्सङ्घडि, मृतसङ्घडिः पञ्चात्सङ्घडि, तथाविधं भक्तं कदाचिदेकचरो भिक्षुरतिलोलुपत्वयाऽऽसादयेत् शिवजीदुग्धादि विवेचन--30
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy