________________
मुक्ता]
माचारकक्षणा। निद्राप्रमाद आसीत् ततोऽपि चोत्थायात्मानं कुशलानुष्ठाने प्रवर्त्तयति, यत्रापीषच्छय्याऽऽसीत्तत्रापि न स्वापाभ्युपगमपूर्वकं शयितः, तथा निद्राप्रमादाद्युत्थितचित्तः संसारपातायायं प्रमाद इत्येवमवगच्छन्नप्रमत्तः संयमोत्थानेनोत्थाय यदि तत्रान्तर्व्यवस्थितस्य कुतश्चिन्निद्राप्रमादः स्यात्ततस्तस्मान्निष्क्रम्यैकदा शीतकालरात्र्यादौ बहिश्चक्रम्य मुहूर्त्तमात्रं निद्राप्रमादापनयनाथ ध्याने स्थितवाम् , तदेवं वसतिस्थानेषु सोऽहिनकुलादिकृतान् गृध्रादिकृतान् चौरादिकृतान् प्रामरक्षकादिकृताननुकूलप्रतिकूलरूपान् । भीमानुपसर्गान् समितस्सदाऽधिसहते, दुष्प्रणिहितमानसैः को भवानिति पृष्ट उत्तराप्रदानेन कषायितैर्यदि दण्डमुष्ट्यादिताउनतोऽनार्यत्वमाद्रियते तदा ध्यानोपगतचित्तः सन् सम्यक्तितिक्षते, कदाचि-. द्भिक्षुरस्मीत्येतावन्मानं भगवतोत्तरितं निशम्य मोहान्धा यदि तूर्णमस्मात्स्थानान्निर्गच्छेति युस्ततो भगवानचियत्तावग्रह इति कृत्वा निर्गच्छति, यदि वा न निर्गच्छति किन्तु सोऽयमुत्तमो धर्म इति कृत्वा कषायितेऽपि तस्मिन् गृहस्थे स तूष्णीम्भावव्यवस्थितो न ध्यानात् प्रच्यवते । तथा लाढेषु वनभूमि-10 शुभ्रभूमिस्वरूपेण द्विरूपेषु विहरंस्तजानपदाचरितान् बहून् प्रतिकूलानुपसर्गान् समतया सहमानः षण्मासावधि कालं स्थितवान् । एवं कासश्वासादिद्रव्यरोगाणां देहजानां भगवतोऽभावेऽप्यसवेंदनीयादिभिर्भावरोगैः स्पृष्टोऽस्पृष्टोऽप्यवमौदर्य विधत्ते, न वा श्वभक्षणादिभिरागन्तुकद्रव्यरोगैः स्पृष्टोऽपि द्रव्यौषधाधुपयोगतः पीडोपशमं प्रार्थयति, आहारादिकमपि षष्ठेनाष्टमेन दशमेन द्वादशेन वा कदाचिच्छरीरसमाधि प्रेक्षमाणो भुंक्ते प्रासैषणादोषपरिहारेण बुभुक्षार्थिनां केषामपि पथि वृत्तिव्यवच्छेदम-15 कुर्वन्नन्वेषितं प्रासं सम्यग्योगप्रणिधानेनासेवते, न त्वलब्धेऽपर्याप्तेऽशोभने पास आत्मानमाहारदातारं वा जुगुप्सते, लाभेऽलाभे वा स उत्कटुकाद्यासनस्थोऽन्तःकरणविशुद्धिं प्रेक्षमाणो लोकत्रयवर्तिभावपदार्थान् द्रव्यपर्यायनित्यानित्यादिरूपतया धर्मेण शुक्लेन वा ध्यायति, न वा मनोऽनुकूलेषु रागं प्रतिकूलेषु द्वेषं करोति, छन्नस्थोऽपि सकृदपि न कषायादिकं विधत्ते, स्वयमेव तत्त्वमभिसमागम्य विदितसंसारखभावः स्वयम्बुद्ध आत्मकर्मक्षयोपशमोपशमक्षयलक्षणया शुद्ध्या मनोवाकायात्मकं योगं सुप्रणि-20 हितं विधाय शान्तो मायादिरहितः समितो गुप्तश्च शुक्लध्यानात्कृतघातिक्षयः केवली सन् तीर्थप्रवर्तनायोद्यतवानिति, भगवदाचीणं नवब्रह्मचर्य सञ्चिन्त्यापरेणापि मुमुक्षुणात्महितार्थ पराक्रम्येतेति ॥४८॥ अथाप्रश्रुतस्कन्धं पूर्वोक्तार्थावशेषाभिधायिनमारभते
अथाग्रश्रुतस्कन्धः ॥४९॥ अथेति, नवब्रह्मचर्याध्ययनात्मकप्रथमश्रुतस्कन्धसारार्थवर्णनानन्तरमित्यर्थः, अप्रभुतस्कन्ध इति, 25 अग्रस्य नामादिभिर्निक्षेपे कर्तव्ये नामस्थापनयोः प्रसिद्धत्वाद्रव्यनिक्षेपेऽपि ज्ञशरीरभव्यशरीरद्रव्यनिक्षेपस्य स्फुटत्वाच व्यतिरिक्तं द्रव्यानं सचित्ताचित्तमिश्रभेदेन त्रिविधं भाव्यम् , एतेषां यदनं तद्रव्यापम् । अवगाहनानं यद्यस्म द्रव्यस्याधस्तादवगाढं तदवगाहनानं यथा मनुष्यक्षेत्रे मन्दरवर्जानां पर्वतानामुच्छ्रयचतुर्भागो भूमाववगाढ इति, मन्दराणान्तु योजनसहस्रमिति । आदेशाप्रञ्च यत्र परिमितानामादेशो दीयते यथा त्रिभिः पुरुषैः कर्म कारयति तान् वा भोजयतीति । कालाप्रमधिकमासकः । क्रमानं परिपाट्या 30 यदगं तत्, एतद्रव्यक्षेत्रकालभावतो भवति, एकाणुकाहूपणुकं ततळ्यणुकमित्यादि द्रव्याप्रम् । एकप्रदेशावगाढाहिप्रदेशावगाढं ततलिप्रदेशावगाढमित्यादि क्षेत्रामम् । एकसमयस्थितिकाहिसमयस्थितिकं ततलि