________________
सूत्रार्थमुवा
[ द्वितीया
रूक्षतपोभिश्शरीरमानुपूर्व्या वोढुं तस्मादाहारं संवर्त्तय इत्याद्यभिप्रायविशेषः स्थण्डिलविशेषे तृणानि परिस्तीर्य तदारुह्य सिद्धसमक्षं स्वत एव पञ्च महाव्रतारोपणं करोति, ततश्चतुर्विधमप्याहारं प्रत्याख्याय पादपोपगमनाय शरीरं प्रत्याचष्टे, उत्तप्यमानकायोऽपि मूर्च्छन्नपि मरणसमुद्धातगो वा भक्ष्यमाणमांस'शोणितोऽपि क्रोष्ट्रादिभिर्महासत्त्वतयाऽऽशंसितमहाफलविशेषस्ततो द्रव्यतो भावतोऽपि शुभाध्यवसा5 यस्थानान्न स्थानान्तरं यायादिति दिक् ॥ ४६ ॥
७४
अथ सर्वतीर्थकृत् कल्पानुसारेण तीर्थकृत्तपः कर्मव्या वर्णनात्मकोपधानश्रुताभिधानायाभ्युद्यतमरणावस्थितो भगवतस्तीर्थकृतः समवसरणस्थस्य प्राणिहिताय धर्मदेशनां विदधतो ध्यानं कुर्या - दित्येतत्प्रतिपादनार्थं च श्रीवीरवर्धमानस्वामिनञ्चर्यादिकमाचष्टे - श्री महावीरचर्याविधिमनुस्मरेत् ॥ ४७ ॥
10 श्रीमहावीरेति, भगवान् श्रीवर्धमानस्वामी उद्यतविहारं प्रतिपद्य सर्वालङ्कारं परित्यज्य पञ्चमुष्टिकं लोचं विधाय हेमन्ते मार्गशीर्ष कृष्णदशम्यां प्राचीनगामिन्यां छायायां प्रवज्यां गृहीत्वेन्द्रक्षिप्तैकदेवदूष्ययुतः कृतसामायिकप्रतिज्ञ आविर्भूतमनः पर्यायज्ञानोऽष्टविधकर्मक्षयार्थ तीर्थप्रवत्तनार्थवोत्थायानन्तरमेव विहरन् मुहूर्त्तशेषे दिवसे कुण्डग्रामात्कर्मारग्राममवाप्य नानाविधाभिग्रहोपेतो घोरान् परीषहोपसर्गानधिसहमानो महासत्त्वतया म्लेच्छानप्युपशमं नयन् द्वादशव15 र्षाणि साधिकानि छद्मस्थो मौनव्रती तपश्चचार, देवदूष्यं मध्यस्थवृत्त्यैवावधारितं न तु भोगलज्जादीच्छया, साधिकसंवत्सरकालं तद्वत्रमासीत्, ततस्तद्वयुत्सृज्याचेलोऽभूत्, ईर्यासमित्या गच्छन् वसतिषु वा व्यवस्थितो बालकवनितादिभिः क्रियमाणोपसर्गोऽपि वैराग्यमार्गव्यवस्थितो धर्मध्यानं शुक्रुध्यानं वा ध्यायति, कुतश्चिन्निमित्ताद्गृहस्थैः पृष्टोऽपृष्टो वा न वक्ति न वा मोक्षपथमतिवर्त्तते ध्यानं वा, अभिवादयतो नाभिभाषते नाप्यनभिवादयद्भ्यः कुप्यति, अनार्यदेशादौ पर्यटन्ननायैः कृतप्रति20 कूलोपसर्गोऽपि नान्यथाभावं याति तथा पृथिव्यादीनि चित्तवन्तीत्यभिज्ञाय तदारम्भं परिवर्ज्य विहरति स्म, नापि मृषावादादिकमङ्गीचकार, तदेवं हिंसादिपरिहारेण स परमार्थदर्यभूत्, आधाकर्मादिसेवनयाऽष्टविधकर्मणो बन्धं दृष्ट्वा नासौ तत्सेवते परवस्त्रपात्रादीन्न वाऽऽसेवते नास्य रसेषु गार्श्वम्, नापि काष्ठादिना गात्रस्य कण्डूव्यपनोदं विधत्ते मार्गादौ केनचित्पृष्टो न ब्रूते मौनेन गच्छत्येव केवलम्, अध्वनि शिशिरे सति बाहू प्रसायैव पराक्रमते न तु शीतार्दितः सङ्कोचयति नापि स्कन्धेऽवलम्ब्य 25 तिष्ठतीत्येवं चर्यां भगवतो विज्ञायान्येऽपि मुमुक्षवः साधवोऽशेषकर्मक्षयाय गच्छेयुरिति ॥ ४७ ॥ तस्य वसत्यादिविधानमाह
चरमपौरुषी प्राप्तिस्थान एवाप्रमादी समो ध्याता ॥ ४८ ॥
चरमेति, अभिग्रहविशेषाभावाद्यत्रैव शून्यगृहे वा सभायां वा प्रपायां वाऽऽपणेषु वा श्मशाने वृक्षमूले वा चरमपौरुषी भवति तत्रैवाऽनुज्ञाप्य स्थितो जगत्रयवेत्ता स मुनिनिश्चितमनाः प्रकर्षेण 30 त्रयोदशवर्षं यावत्समस्तां रात्रिं दिनमपि यतमानो निद्रादिप्रमादरहितो यथा भगवतो द्वादशसंवत्सरेषु मध्येऽस्थिकप्रामे व्यन्तरोपसर्गाम्ते कायोत्सर्गव्यवस्थितस्यैवान्तर्मुहूर्त्तं यावत् स्वप्रदर्शनाध्यासिनः संकृ