SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ६. विषयनिग्रहाधिकार: [१२५] अत्यल्प-कल्पितसुखाय किमिन्द्रियार्थेस् त्वं मुह्यसि प्रतिपदं प्रचुरप्रमादः ? | एते क्षिपन्ति गहने भवभीमकक्षे, जंतून् न यत्र सुलभा शिवमार्गदृष्टिः ||६.१।। धनवि.-नन्वनन्तरद्वारे देहममतामोचनमुपदिष्टं, तच्च विषयनिग्रहमन्तरेण कथं स्याद् ? इत्याशङ्कायां विषयनिग्रहद्वारमभिधित्सुराह - अथ विषयाः प्रमादाश्च - अथ विषया इति, ननु विषयसहचारिणः के निग्राह्या ? - इत्याशङ्कायामाह - प्रमादाश्चेति, अथ विषयाः-पञ्चेन्द्रियविषयाः इष्टानिष्टशब्दादयः, च पुनः प्रमादा-मद्यादयः पञ्च, अज्ञानादयोऽष्टौ वा, निग्रहविषयीकार्याः संवलिताः प्रतिपाद्यन्ते इति, अत्र प्रमादस्य पञ्चप्रकारता - [१२६] "मज्जं विसय कसाया, निद्दा विकहा य पंचमी भणिया । ___ एए पंच पमाया जीवं पाडंति संसारे ।।[ ]||" इत्यादिना भावनीया, अष्टप्रकारता च - [१२७] "पमाओ य मुणिंदेहिं, भणिओ अट्ठभेयओ । अन्नाणं संसओ चेव, मिच्छानाणं तहेव य ।।[ ]।। [१२८] रागो दोसो मइब्भंसो, धम्मम्मि य अणायरो । जोगाणं दुप्पणिहाणं, अट्ठहा वज्जियव्वओ" [[[ ]।। इत्यादिना भावनीया ।। १. 'मिलिताः' इति प्रतौ टीप्पणी ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy