________________
प्रशस्तिः
३४३
संवत् १६७८ वर्षे आषाढ शुक्लप्रति दिने, पुष्ये, श्रीगन्धारबन्दिरे चतुर्मासकं स्थितैः, उपाध्यायश्री रत्नचन्द्रगणिभिः स्वोपज्ञा स्वयं लिखिता, चिरं जयतु वाच्यमाना । १. श्रीप्रद्युम्नचरित्र, २. श्रीसम्यक्त्वसप्ततिका प्रकरण (स्य) सम्यक्त्वरतिप्रकाशनबालावबोधाख्यां, ३. भातृभ्यां श्रीभक्तामरस्तव-श्रीकल्याणमन्दिरस्तव, ४. श्रीदेवा प्रभो ! स्तव, ६. श्रीमन्धर्मस्तव, ७. श्रीऋषभ - वीरस्तव, श्रीकृपारत्नकोश, ९. श्रीनैषधमहाकाव्य, १०. श्रीरघुवंश महाकाव्यानां वृत्तिभगिनीभिः सह रममाणा चिरं जयतु श्री अध्यात्मकल्पद्रुमवृत्तिः श्रीअध्यात्मकल्पलता नाम्नी-समीहितं सुखं ददातु, श्रीविजयदेवसूरिराज्ये - तेषां आज्ञाप्रसादं प्राप्य विरचिता । श्रियेऽस्तु ।
[४९७] सूर्याचन्द्रमसौ यावत् यावत् सप्तधरा - (धरा) यावत् तपागणसूतावदयं जयतु पुस्तकः ।। पं. मतिचन्द्रगणि पठनार्थम्