SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ साम्यसर्वस्वाद्वारम् ३३७ त्यर्थः तान्येव महासमुद्रास्तेभ्यः, तान् निर्मथ्येत्यर्थः, यद्-यस्मात् कारणाद् यूयमिहापि मुक्तेः सुखवर्णिकां लभेध्वम्, अपरोऽपि सुधारसो विबुधैः-देवैर्निपीयते महार्णवसमुद्धृतश्च भवति, तं स विबुधाः पीत्वा इहापि देवभवेऽपि मुक्तिसुखवर्णिकां लभन्त इति साम्यस्य सुधारसोपमान-मन्वर्थमिति ।।१६.६ ।। [४७४] शान्तरसभावनात्मा मुनिसुन्दरसूरिभिः कृतो ग्रन्थः । ब्रह्मस्पृहयाऽध्येय: स्वपरहितोऽध्यात्मकल्पतरुरेषः ||१६.७।। धनवि.-अथ ग्रन्थकारस्तच्छिष्यो वा ग्रन्थकारनामविषयप्रयोजनानि सूचयन्नेतद्ग्रंथाध्ययनं कर्त्तव्यमित्युपदिशन्नाह - 'शान्तरसभावना' इति, एषः-अनन्तरमुक्तः, शान्तरसभावनात्मा-नवमरसभावनस्वरूपो मुनिसुन्दरसूरिभिः-संतिकरस्तोत्र-गुर्वावलीप्रभृत्यनेकग्रन्थग्रथनानैपुण्यद्वादशकरैः श्रीतपगच्छप्रकाशनदिनकरैः श्रीसोमसुन्दरसूरिपट्टधरैः श्रीमुनिसुन्दरसूरिगणधरैः कृतो-निर्मितः स्वपरहितः-स्वस्य-ग्रन्थकर्तुः परस्य च-ग्रन्थश्रोतुर्हितःसदैव सुन्दरपरिणामोऽध्यात्मकल्पतरु:-अध्यात्मकल्पद्रुमनामा ग्रन्थः-शास्त्रं ब्रह्मस्पृहया-मुक्तिकामनयाऽध्येया-पठनीयः, अत्र मुनिसुन्दरसूरिभिरित्यनेन ग्रन्थकारनाम सूचितं, शान्तरसभावनेत्यनेन विषयः सूचितः, ब्रह्मस्पृहयेत्यनेन प्रयोजनं सूचितमिति ।।१६.७ ।। रत्न.-अथास्य ग्रन्थस्य सान्वर्थनामकथनपूर्वकमध्ययने प्रवर्तयन्नाह - शान्तरस-भावना...इति. व्याख्या-अध्यात्मकल्पद्रुमनामैष ग्रन्थो विबुधैःपण्डितैरध्येयः-पठनीयोऽथवा ध्येयः-चिन्तनीयः, कया ? - ब्रह्मणः-प्रथमपक्षे ज्ञानस्य, अपरस्मिन् पक्षे मुक्तेः स्पृहया-वाञ्छया, किंलक्षणः ? - शान्तरसस्य भावनमेवात्मा-स्वरूपं यस्य सः, पुनः किंलक्षणः ? - कृतो-निर्मितः, कैः ? - मुनिसुन्दरसूरिभिः, पुनः किंलक्षणः ? - स्वस्य-ग्रन्थकर्तुः परेषां च-शिष्यादीनां हितो-हितकृद्, अध्यात्म-शास्त्रत्वादुभयेषामपि हितकृदित्यर्थः ।।१६.७ ।।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy