SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३१२ श्रीअध्यात्मकल्पद्रुमे रत्न. - अथ विशेषतो निरूप्य, सामान्यतः सर्वेन्द्रियाण्याश्रित्य निरूपयति विषयेन्द्रियसंयोगाभावात्-इति. व्याख्या-विषयाः-शब्द-रूप-गन्ध-रस-स्पर्शाः, पञ्च, इन्द्रियाणि पञ्च, विषयाश्च इन्द्रियाणि च विषयेन्द्रियाणि तेषां संयोग- एकत्र मिलनं, तस्याभावात्, के के न ये संयता- विरताः सन्ति - यमिनः सन्ति ?, अपि तु सर्वेऽपि संयता एवेति, तुरिति विशेषे, राग-द्वेष-मनो- योगानामभावाद् ये संयता- विरताः सन्ति, तान् प्रति स्वीमि ।।१४.१८।। [ ४४०] कषायान् संवृणु प्राज्ञ !, नरकं यदसंवरात् । महातपस्विनोऽप्यापुः, करटोत्करटादयः ।।१४.१९।। - धनवि.—अनन्तरोक्तराग-द्वेषसंवराधिकारात् तत्सहचरितानां तन्मूलभूतानां वा कषायाणां संवरमुपदिशन्नाह 'कषायान्' इति, हे प्राज्ञ ! पण्डित ! कषायान्-क्रोध-मान-माया-लोभान् संवृणु-सम्यक् प्रकारेणाच्छादय, क्षयेणोपशमेन क्षयोपशमेन वाऽनुदयावस्थान् कुर्वित्यर्थः, यदसंवराद्-येषां कषायाणाम्, असंवराद्-उदयात् करटोत्करटादयःकरटोत्करटप्रमुखा महातपस्विनः- उग्रतपःकर्त्तारोऽपि नरकमापुः-प्रापुः । तत्र करटोत्करटचरितं चेदम् - - करटोत्करटौ साधू, मातृष्वस्रेयकौ मिथः । भ्रातरौ ब्राह्मणावध्यापकावात्तार्हतव्रतौ ।।१।। अभूत् पुर्याः कुणालायास्तयोर् 'निर्धमनाग्रतः । वर्षासु वसतिर् नीरैः, प्लाव्यतां मेति देवता ।।२।। १. 'णिद्धमण' (दे० ४.३९) इति देशीशब्दस्य संस्कृतीकृतोयं शब्दः - मोरी, गटर इत्यर्थकः ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy