SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ३०२ श्रीअध्यात्मकल्पद्रुमे बहुकुरु गुरोः सूनुं, यद् वा सत्यव्रताग्रहम् । तया सरोषमित्युक्तस्तद्वचोऽमंस्त पार्थिवः ।।५७।। ततः प्रमुदिता क्षीरकदम्बगृहिणी ययौ । आजग्मतुश्च विद्वांसौ, तत्र नारद-पर्वतौ ।।५८ ।। सभायाममिलन् सभ्या, माध्यस्थ्यगुणशालिनः । वादिनोः सदसद्वादक्षीरनीरसितच्छदाः ।।५९।। आकाशस्फटिकशिलादिसिंहासनं वसुः । सभापतिरलचक्रे, नभोमूलमिवोडुपः ।।६०।। ततो निजनिजव्याख्यापक्षं नारद-पर्वता । कथयामासतू राज्ञे, सत्यं ब्रूहीतिभाषणौ ।।६१।। विप्रवृधैरथोचेऽसौ, विवादस्त्वयि तिष्ठति । प्रमाणमनयोः साक्षी त्वं, रोदस्योरिवाऽर्यमा ।।६२ ।। घटप्रभृतिदिव्यानि, वर्तन्ते हन्त सत्यतः । सत्याद् वर्षति पर्जन्यः, सत्यात् सिद्ध्यन्ति देवताः ||६३।। त्वयैव सत्ये लोकोऽयं, स्थाप्यते पृथिवीपते ! | त्वामिहार्थे ब्रूमहे किं ?, ब्रूहि सत्यव्रतोचितम् ।।४।। वचोऽश्रुत्वैव तत्सत्यप्रसिद्धिं स्वां निरस्य च । अजान् मेषान् गुरुर्व्याख्यादिति साक्ष्यं वसुर्व्यधात् ।।५।। असत्यवचसा तस्य, क्रुद्धास्तत्रैव देवताः । दलयामासुराकाशस्फटिकासनवेदिकाम् ।।६।। वसुर्वसुमतीनाथस्ततो वसुमतीतले । पपात सद्यो नरकपातं प्रस्तावयन्निव ।।६७।। १. न-विपुला० । २.०रिव चन्द्रमाः । ३. म-विपुला० । ४. र-विपुला० ।५. 'व्याख्यादिति' मु० । ६. भ-विपुला० ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy