________________
२८०
श्रीअध्यात्मकल्पद्रु
१
[३९५] "१-अणुकंप २ - कामनिज्जर ३ - बालतवे ४ - दाण ५- विणय ६ - विब्भंगे । ७-संजोगविप्पओगे ८,९ - वसणू - सव १० - इड्ढि ११ - सक्कारे [आ.नि. उपो.७४५]
[३९६] १-विज्जे २-मिंठे तह ३ - इंदनाग ४ - कउन्न ५- पुप्फसालसुए । ६-सिव ७,८-महुरवणियभाउय ९ - आभीर १०, ११ - दिसन्नि लापुत्ते [आ. नि. उपो. ७४६] " इति गाथाद्वयसूचितानि सज्ञातान्यावश्यकवृत्त्यादिभ्यः समवसेयानि ।
I
युगसमिलादिदृष्टान्ताश्च
[३९७] "१-`चुल्लग २-पासग ३-धन्ने ४- जूए ५- रयणे ६-य सुमिण ७-चक्के य। ८- चम्म ९-जुगे १० -परमाणू दस दिट्ठता मणुअलंभे [आ.नि. उपो.७३२] [३९८] पुव्वंते हुज्ज जुगं अवरंते तस्स हुज्ज समिला उ ।
जुगछिद्दम्मि पवेसो इय संसइओ मणुअलंभो [आ.नि.उपो.७३३] [३९९] जह समिला पब्भट्ठा सायरसलिले अणोरपारम्मि । पविसिज्ज जुगच्छिदं कहवि भ्रमंती भमंतम्मि [आ.नि.उपो.७३४] [४००] सा चंडवायवीईपणुल्लिआ अवि लभिज्ज जुगछिदं ।
न य माणुसाउ भट्ठो जीवो पडिमाणुसं लहइ [आ.नि.उपो.७४५] इत्यादिगाथासूचिता आवश्यकोपोद्घातनिर्युक्तिवृत्त्यादिशास्त्रेभ्यः सविस्तरा ज्ञेया इति ।। १३.५२ ।।
रत्न.–अथ बोधिरत्नस्य दुःप्राप्यतां वदन् यतिजनं हितार्थे प्रवर्त्तयन्नाह१. अनुकंपाऽकामनिर्जराबालतपोदानविनयविभंगाः । संयोगविप्रयोगव्यसनोत्सवर्द्धिसत्काराः ।।१।। वैद्य मेंठस्तथेन्द्रनागः कृतपुण्यः पुष्पशालसुतः । शिवो मथुरावणिग्भ्रातरौ आभीरा दशार्ण इलापुत्रः ।।२।। २. चोल्लकः पाशका धान्यानि द्यूतं रत्नानि स्वप्नश्चक्रं । चर्म (कूर्मः) युगं परमाणुः दश दृष्टान्ता मनुजत्वलाभे ।।१।। पूर्वान्ते भवेद् युगं अपरान्ते भवेत् तस्य समिला तु । युगच्छिद्रे प्रवेश एवं संशयितो मनुजत्वलाभः || २ || यथा समिला प्रभ्रष्टा सागरसलिलेऽनर्वाक्पारे । प्रविशेत् युगच्छिद्रं कथमपि भ्राम्यन्ती भ्राम्यति । । ३ । । सा चण्डवातवीचिप्रणुन्ना अपि लभेत युगच्छिद्रं । नतु मनुजत्वात् भ्रष्टो जीवः प्रतिमानुष्यं लभते ।।४।। ३ दुष्पापतां. मु० ।