________________
२७३
यतिशिक्षोपदेशद्वारम् [३८७] १५-अलाभ १६-रोग १७-तणफासा १८-मल १९-सक्कारपरीसहा ।
२०-पन्ना २१-अन्नाण २२-संमत्तं इय बावीस परीसहा ।[न.त.भाष्य.८७] ।।
इत्यादिगाथासूचितान् द्वाविंशतिपरीषहान् जयन्-अभिभवन् सहन्नित्यर्थः, स पुमान् तत्त्वतः-परमार्थतो यतिः-साधुर्भवतीति, अपर:-एतविपरीतलक्षणः पुमान् विटम्बको-वेषमात्रधरणेन नरो भवतीत्यर्थः ।।१३.४५।।
रत्न.-अथ यतित्वा-ऽयतित्वयोर्भेदं निरूपयन्नाह -
यो दान-मान..इति. व्याख्या-यो दान-मान-स्तुति-वन्दनादिभिः श्राद्धकृतैः सद्भिर्न मोदते हर्ष न प्राप्नोति, किंत्वेतत् सर्वं चारित्रस्य करोति, यदि ममैव कुर्यात् तदा चारित्ररहितानामन्येषामपि कुर्यादिति भावयेत्, च पुनर्, अन्यैर्दानमान-स्तुति-वन्दनादिभिरकृतैस्,-तथा तेभ्यो विपरीतैः कृतैर्, न दुर्मनायते-दुर्मना न भवति, दुः-दुष्टं मनो यस्य स दुर्मनाः, अदुर्मना दुर्मना भवतीति दुर्मनायते, च्व्यर्थे भृशादेः स्तोः [सि.हे.३-४-३१] इति सलोपे क्यङ्प्रत्यये दीर्घ च कृते दुर्मनायते इति सिद्धम्, किं कुर्वन् ? - अलाभः-अप्राप्तिाभः-प्राप्तिस्तावादी येषां ते अलाभ-लाभादयः, ते च ते परीषहाश्च तान् प्रति, जयन् सन् स तत्वात्-परमार्थतो यतिः स्याद्, परो दान-मान-स्तुति-वन्दनादिभिर्मोदमानः, तदभावे च तविपरीतकरणे च दूयमानः अलाभलाभादिपरीषहान अजयंश्च, सर्वोऽपि विडम्बको यतिवेषभृन्नटवद् भवतीति ।।१३.४५।।
[३८८] दधद् गृहस्थेषु ममत्वबुद्धि,
तदीयतप्त्या परितप्यमानः | अनिवृतान्तःकरणः सदा स्वैस्
तेषां च पापैर्धमिता भवेऽसि ।।१३.४६ ।। धनवि.-अथ वाक्-कायगुप्तिमूलमनोगुप्तिरक्षणाय यतिभिर्गृहस्थतप्तिन विधेयाइति दर्शयन्नुपदिशति - १. विडम्बको० मु० ।