SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ शास्त्रगुणद्वारम् १३९ साहसिकत्वं दर्शयति-आत्मन् ! परस्त्वमसि..इति. व्याख्या-हे आत्मन् ! त्वं परः-उत्कृष्टः साहसिकः-अविमृश्यप्रवृत्तिकार्यसि, यतो हेतो विनं-भविष्यन्तं चिरंचिरकालं चतुर्गतिदुःखराशिं, श्रुताः -श्रुतनेत्रैः, पश्यन्नपीह-संसारे न बिभेषि-भयं नाप्नोषि, ततो हेतोरस्य-चतुर्गतिदुःखराशेर्विच्छित्तये-विच्छेदाय च पुनर्न यतसेन यत्नं करोषि, यतस्त्वं किंलक्षणः ? - विपरीतं-चिरचतुर्गतिदुःखराशिजनकं विषयासेवनं करोषीत्येवंशीलो विपरीतकारी ।।९.७।। १. अग्रेतनेऽधिकारे रत्नवि.टीकायां ९.८ इत्यादिका अवान्तरसङ्ख्या भविष्यति, दृश्यतां २०६ तमपद्यस्य टिप्पणकम्-सं.।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy