________________
कषायनिग्रहद्वारम्
रत्न:
- अथ पराभिभूतिसहनमेव भङ्ग्योपदिशति
-
पराभिभूत्या इति., व्याख्या- हे आत्मन् ! त्वमल्पिकयाऽपि - अतीवाल्पयाऽपि परेषामभिभूत्या अभिभवेन कुप्यसि - कोपं करोषि अभिभवकारकपुरुषायेति गम्यं, किं कुर्वन् ? - इच्छन्-वाञ्छन्, किं कर्तुं ? - प्रतिकर्तुं प्रतिक्रियां कर्तुं, केषाम् ? अघानां-पापानां नाशं वाञ्छन्निति भावः, तुरिति विशेषे, परमार्थेनाभिभूतीर्भवित्रीः भाविनीर्न वेत्सि न जानासि कैः ? - तैर्नवीनकृतैरघैः कियतीः ? अनन्ताअन्तरहिताः पुनः कीदृशीः- अतुला उपमारहिताः केषु ? - नरकादिकेषु आदिशब्दान्मनुष्य-देवदुर्गत्योरपि ग्रहणम् ।।७.९।।
1
-
1
[१६५] धत्से कृतिन् ! यद्यपकारकेषु, क्रोधं ततो धेह्यरिषट्क एव । अथोपकारिष्वपि तद्भवार्त्तिकृत्कर्महृन्मित्रबहिर्द्विषत्सु ।।७.१० ।।
-
१०३
धनवि.- ननु पराभवकर्तृषु क्रोध-मानौ कथं परिहरणीयौ इत्याशङ्कायामुपदिशति
'धत्से' इति - हे कृतिन् ! हे पण्डित ! यदि-चेत् त्वम्, अपकारकेषुअहितकारकेषु च क्रोधं - कोपं, तत्सहचरितत्वात् पाठान्तरेण वा अथवा मानम्अहङ्कारं, धत्से-धरसि, ततो दुर्गतिदायकत्वेनापकारिषु क्रोध - मानकरणप्राप्तेः, अरिषट्के एव क्रोधं मानं वा धेहि-धरेत्यन्वयः, तत्रारिषट्कं काम-क्रोध-लोभमान-मद-हर्षलक्षणं, तत्र १ परपरिगृहीतास्वनूढासु ऊढासु वा स्त्रीषु दुरभिसंधिः कामः. २ परस्यात्मनो वाऽपायमविचार्य कोपकरणं क्रोधः ३ दानार्हेषु स्वधनाप्रदानं निष्कारणं परधनग्रहणं च लोभः ४ दुरभिनिवेशामोक्षो युक्तोक्ताग्रहणं वा मानः. ५ कुल-मदादिभिरहङ्कारकरणं मदः ६ निर्निमित्तं परदुःखोत्पादनेन स्वस्य द्यूत-पापर्ध्याद्यनर्थसंश्रयेण वा मनःप्रमोदो हर्षः । एतेषामेव चतुर्गतिक्लेशकारणत्वेनापकारकत्वात्; अथेति पक्षान्तरे यद्युपकारिष्वपि - हितकारकेष्वपि क्रोधम्, अथवा १. 'मानं' इति टीका-पाठान्तरः,