SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ॥ ॥ द्वितीयं दीक्षाविधि-पञ्चाशकम् ॥ एवं श्रावकधर्मविधिमभिधायाधुना सिंहावलोकितन्यायेन प्राक्कालभावि सकृद्बन्धकाऽपुनर्बन्धकगतं दीक्षाविधिमधिकृत्याह - नमिऊण महावीरं, जिणदिक्खाए विहिं पवक्खामि । वयणाउ निउणनयजुयं, भव्वहियट्ठाय लेसेण ॥५१॥ २/१ नत्वा नमस्कृत्य महावीर्यविराजनात् महावीरस्तम्, जिनदीक्षायाः प्रस्तुतायाः विधि प्रवक्ष्याम्युपायमभिधास्ये, वचनादागमात्, निपुणनययुतं सूक्ष्मनीतिसमन्वितम् । भव्यहितार्थं तथाविधभव्यसत्त्वोपकाराय, लेशेन सङ्केपेण ॥१॥ दीक्षास्वरूपमाह - दिक्खा मुंडणमेत्थं, तं पुण चित्तस्स होइ विण्णेयं । न हि अप्पसंतचित्तो, धम्मऽहिगारी जओ होइ ॥५२॥ २/२ दीक्षा मुण्डनमत्र, 'दीक्षा, मौण्ड्य-इज्या-उपनयन-नियम-व्रतादेशेषु- [पा.धा० ६०९] इति धातुपाठात् तत्पुनर्मुण्डनं चित्तस्य भवति विज्ञेयमत्कटकोधादिकषायलवनरूपत्वात् न ह्यप्रशान्तचित्तः क्रोधादिदूषितचित्तः, धर्माधिकारी यतो भवति । 'अप्पसत्तचित्तो' स्वल्पसत्त्वचित्त इति पाठान्तरं वा। आपत्स्ववैक्लव्यकरमध्यवसानकरं सत्त्वं शास्त्रज्ञैरुक्तं तदल्पम्, यस्मिंश्चित्ते तदल्पसत्त्वं चित्तमस्येति सोऽयमल्पसत्त्वचित्तः । शेषं तदेव ॥२॥ (१. अप्पसत्तचित्तो. अटो. जे.) किमित्यप्रशान्तचित्तोऽल्पसत्त्वचित्तो वा धर्माधिकारी न भवति । यतोऽस्या दीक्षाया असम्भव इत्याह चरमम्मि चेव भणिया, एसा खलु पुग्गलाण परियट्टे। सुद्धसहावस्स तहा-विसुज्झमाणस्स जीवस्स ॥५३ ॥ २/३ चरम एव सर्वान्त्य एव, भणिता प्रतिपादिता, एषा खलु दीक्षा पुद्गलानां परिवर्ते समयप्रसिद्धे, शुद्धस्वभावस्य निर्मलस्वकीयभावस्य तथाविशुध्यमानस्य तत्कालोचित चित्तविशुद्धिमनुभवतः सतः, जीवस्यात्मनः, तेनासावेव क्षीणप्रायकर्ममलो धर्माधिकारी दीक्षायोग्यः ॥३॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy