SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीशत्रुञ्जयतीर्थमण्डनश्रीआदिनाथाय नमः ॥ ॥ श्रीशङ्केश्वरपार्श्वनाथाय नमः ॥ ॥नमः ॥ परमपूज्याचार्यश्रीयशोभद्रसूरिविरचितवृत्तियुतं याकिनीमहत्तराधर्मसूनुश्रीहरिभद्रसूरिविरचित | श्रीपञ्चाशकप्रकरणम् । ॥ प्रथमं श्रावकधर्मविधि-पञ्चाशकम् ॥ ___ [टीकाकृन्मङ्गलम्] सर्वातिशयसम्पन्नमनादिनिधनं स्फुटम् । जैनं जयति रागादि-विच्छेदचतुरं वचः ॥१॥ भत्यै सरस्वति ! न ईश्वरि ! देवि ! भूयाः, यस्याः प्रसादवशतो रुचिनिर्मलत्वम् । वाचां भवत्यवितथाऽमलिनप्रबन्धम्, विद्वद्भिरर्चितगुणं गुणवद्भिरग्र्यम् ॥२॥ [धर्माधिकारी फलवर्णनं च] इह जन्मान्तरोपचितस्वकुलप्रवाहपरिपाकवताम्, विमलप्रज्ञाऽतिशयविशोधिताशयानाम्, निरन्तरं सुखसम्पत्समन्वितानाम्, महात्मनामितरेषां चाऽनर्वाक्पारजाति-जरा-मरणप्रवाहसलिलाऽऽपूर्णभवजलधिमध्यावस्थितानाम्, [रागद्वेषमोहोपनिहता] ध्यवसायानाम्, अनेकशारीरमानसव्यसनसहस्रोपद्रुतानाम्, सकलकल्याण[परंपरानिर्वतनाक्षमे, चिन्ता मणिकल्पद्रुमोपमे निरुपमाद्या(मव्या) पारस्वभावैकान्तिकान्त्यन्तिकसुखपरमपदहेताविह-परलोकयोराश्वासनिबन्धने धर्म एवादरो विधातुमर्थ-कामयोग(रा)स्थां विहाय युक्तः, यतः - "धर्मादभ्युदयो लोके, तथा निःश्रेयसं च यत् । अतः कल्याणकामेन, सदा सेव्यः स एव हि ॥१॥[ ] इति विद्वज्जनैरुक्तम्।
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy