________________
परिशिष्टम् - २
पञ्चाशकमूलगाथानामकाराद्यनुक्रमः ॥
अथिरो उ होइ इयरो
अद्दव्वे टंकेण वि
अन्नत्थारंभवओ
अन्नमिह कोउगाइ व अपदेसंमि ण वुड्डी
अपमत्तसंजयाणं
अपमायवुड्डजणगं
अपरिणयं दव्वं चिय
अपरिवडियसुहचिंता
अप्पडिदुप्पडिलेहिय
अप्पsदुप्पडिय
अप्पपरिच्चाएणं
अप्पाण्णा एवं
अप्पाहणेऽवि इहं
अब्बभे पुण विरई
अब्भत्थणाई करणे
अब्भुज्जयमेगयरं
अभिवाहरणा अण्णे
अमए देहगए जह
अमहद्धण भिन्नेहि य
अम्हे उ तह अधण्णा
अंधोऽधो व्व सदा
अकसिणपवत्तयाणं
अग्गीयस्स इमं कह ?
अभय
अट्ठावयचंपोज्जितपावासं
हाम
अववासा एगंतरेण
अभिनिवेसाओ पुण
अणसणमूणोयरिया अणिगूहियबलविरओ
अणिसि सामण्णं
अणुहवसिद्धं एवं
अण्णाईणं सुद्धाण
अणे उ कसादीया
अण्णे उ पुण्णकलसादिठावणे
अण्णे उ लोगिगच्चिय
११/११
६/४२
११/९
१९/१३
१९ / १७
८/४८
१९/३०
११ / ४८
१९/२
१५/२७
१३/१५
३/२५
१/३१
१४/४३
८/३७
३/४२
अण्णे तम्मासदिसु
१९/९
१८/४३
अण्णे भणति एसो अण्णे भणति जतिणो
५/३३
१३/३४
१६/२४
अण्णे भणति समणादत्थं अण्णसिं पुण अण्णोऽण्णमूढद द्वातिकरणतो.. अण्णोऽवि अत्थि चित्तो १९/२३ अण्णोण्णंतरिअंगुलिकोसागारेहिं ३/१९
१६/२३
अतिलोभा परियडती
१३/२३
अथिरस्स पुव्वगहियस्स
१२/४५
20
१७/४६
३/३६
४/१२
१३/२४
७ / ११
१६/४३
५/३४
१३/२९
७/४८
१०/१६
१/३०
१८/३२
६/१४
६/१३
१ / ४६
१२/४
१८/३६
२/ २६
३/१२
१७/१३
९/२७
अलमेत्थ पसंगेणं
६/५०
अलमेत्थ पसंगेणं
१४/४५
अविरुद्धो ववहारो
१/४४
अविसुद्धावि हु वित्ती
४/१३
असणं ओयणसत्तुगमुग्गजगाराइ ५ / २७