________________
॥ अष्टादशं भिक्षुप्रतिमा-पञ्चाशकम् ॥
स्थितास्थितकल्पप्रतिपादितगुणव्यवस्थितानामेव प्रतिमाकल्पयोग्यतोपपत्तेस्तत्प्रत्यासत्त्या प्रतिमाकल्पप्रतिपादनायाह -
नमिऊण वद्धमाणं, भिक्खुप्पडिमाण लेसओ किंपि । वोच्छं सुत्ताएसा, भव्वहियट्ठाऍ पयडत्थं ॥ ८४७ ॥ १८/१
नत्वा नमस्कृत्य, कल्याण - विजयाभ्यां वर्धमानं भगवन्तम्, भिक्षुप्रतिमानां लेशतः सङ्क्षेपेण, किमपि किञ्चिद्, वक्ष्येऽभिधास्ये, सूत्रादेशादागमादेशाद् भव्यहितार्थाय भव्यहितप्रयोजनाय, प्रकटार्थं परिस्फुटार्थम् ॥१॥
बारस भिक्खूपडिमा, ओहेणं जिणवरेहिं पण्णत्ता ।
सुहभावजुया काया, मासादीया जतो भणियं ॥८४८ ॥ १८/२
द्वादशभिक्षुप्रतिमाः समयप्रसिद्धाः, ओघेन सामान्येन, जिनवरैर्भगवद्भिः, प्रज्ञप्ताः कथिताः शुभभावयुताः कायाः शरीराणि, मासादिका मास आदिर्यासां ताः, तथा, यतो यस्माद् भणितमुक्तम् ॥२॥
यदुक्तं तद
मासादी सत्तंता, पढमाबितितइयसत्तराइदिणा । अहराइ एगराई, भिक्खूपडिमाण बारसगं ॥८४९॥ १८/३
मासादयः प्रतिमाः, सप्तान्ताः सप्तमासान्ताः, सप्त भवन्ति, प्रथमैकेन मासेन । द्वितीया द्वाभ्याम् । तृतीया त्रिभि: । चतुर्थी चतुर्भिः । पञ्चमी पञ्चभिः । षष्ठी षड्भिः । सप्तमी सप्तभिः र्मासैः। अष्टमी पुनः प्रथमसप्तरात्रदिना । नवम्यपि द्वितीयसप्तरात्रिदिना । दशम्यपि तृतीयसप्तरात्रिदिना । एकैकाः सप्तभिर्दिवसैः परिपूर्णा भवन्ति । अहोरात्रिकीऽअहोरात्रद्वयेन एकरात्रिः, एकरात्रिकी रात्रिमात्रेण, भिक्षुप्रतिमानां द्वादशमेतद् भवति [१. पढमा - बिइ-तइय-सत्तराइदिण त्ति - सप्तानामुपरि प्रथमा द्वितीया तृतीया च सप्त रात्रिंदिवानि यस्यां सा । अ. टी. २. अहश्च रात्रिश्च-तयोः समाहारः, अहोरात्रं दिवसनिशं, तस्य द्वयम् युगलम् इति अहोरात्रद्वयं दिवस: निशा च इति द्वे एव । ] ॥३॥