________________
१६- प्रायश्चित्तविधि- पञ्चाशकम्
सद्दादिसु रागं, दोसं व मणे गओ तइयगम्मि । गाउं अणेसणिज्जं, भत्तादि विगिंचण चउत्थे ॥७६१॥ १६/१७ उस्सग्गेण विसुज्झति, अइयारो कोइ कोइ उ तवेणं ।
तह वि य असुज्झमाणे, छेयविसेसा विसोहंति ॥७६२ ॥ १६ / १८ तिगं ।
२०८
गाथा - १७-१९
भिक्षाचर्यादिर्भिक्षाटनादिर्गमनागमनविषयः, [तेन] शुद्ध्यति शुद्धिमुपैति, अतिचारोऽपराधः । कश्चित् स्वल्पतया विकटनया त्वालोचनयैव, न क्रियान्तरमपेक्षते, द्वितीयः पुनरसमितोऽस्मीति, समित्युपयोगरहितः, कस्माद्धेतोः सहसा प्रयोजनमन्तरेण, अगुप्तो वा गुप्त्युपयोगरहितः, न किञ्चिदसमितत्वेऽगुप्तत्वे वा मम पुष्टालम्बनमस्ति । तस्मात् प्रतिक्रमणविषयोऽयमपराधो मिथ्यादुष्कृतेन शुद्ध्यति ॥१६॥
शब्दादिकेषु शब्दरूपादिषु, रागमभिष्वङ्गलक्षणम्, दोषं वाऽप्रीतिविकारलक्षणम्, मनस्यन्तः करणे गतः प्रतिपन्नोऽव्यवसायेन, तृतीयके मिश्र, स चापराधः तदुभयार्हत्वादालोचनप्रतिक्रमणाभ्यां शुद्ध्यति, ज्ञात्वा विज्ञाय श्रुतानुसारिप्रज्ञया, अनेषणीयमकल्पनीयम्, भक्तादि विवेचनं भक्तपानविवेकश्च, चतुथ विवेका, स चापराधोऽनेषणीयभक्तपानपरित्यागेन शुद्ध्यति ॥१७॥
उत्सर्गेणापि कायोत्सर्गेणापि, शुद्ध्यति शुद्धिमासादयति, अतिचारः । कश्चिदनभिसन्धिपूर्वकप्राणातिपातादिविषयस्वप्नमनोविज्ञानजनितः कश्चित्तु तपसा शुद्ध्यति, तपोऽर्ह - प्रायश्चित्तयोग्यः तथापि च तपसापि च, अशुद्ध्यमानमपराधम्, छेदविशेषात् छेदादिप्रायश्चित्तविशेषात्, विशोधयन्त्यपनयन्ति च शोधनशक्तियुक्तः शुद्ध्यमान: ताच्छील्य- वयो-वचनशक्तिषु चानस् परस्मैपदीनामपि ॥ १८ ॥
कथं पुनः छेदशेषेभ्योऽपराधविशुद्धिरित्याह -
छिज्जति दूसियभावो, तहोमरायणियभावकिरियाए । संवेगादिपभावा, सुज्झइ णाता तहाऽऽणाओ ॥७६३ ॥ १६ / १९
छिद्यत खण्डशोऽपनीयते प्रव्रज्यापर्यायो, दूषितभावो दूषिताध्यवसायः, तथा तेन प्रकारेण पञ्चकच्छेदादिना, अवमश्चासौ रात्निकश्च [इति अवमरात्निकः तस्य ] अवमरानिकस्य भावस्य क्रिया [अवमरात्निकभावक्रिया तया] अवमरालिकभावक्रियया, संवेगादिप्रभावात् संवेगनिर्वेदादिसामर्थ्यात्, शुद्ध्यति शुद्धिमनुभवति, छेदार्हप्रायश्चित्तयोरेवापराधो, न्यायात् न्यायेनागमदृष्टेन, तथाऽऽज्ञातः सर्वज्ञाज्ञायाः सकाशात् । अथवापराध-तद्वतोरभेदोपचारात्, ज्ञाता पुरुषः, संवेगादिप्रभावाच्छेद्यति तथा ज्ञातश्च ॥१९॥