SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १८४ १४- शीलाङ्गविधि-पञ्चाशकम् गाथा - २२-२७ तद्वदेव, नियमेन चरणवाश्चारित्रवान् यद्यस्मान्न जातु कदाचिद् आज्ञां विलङ्घयत्युल्लङ्घयति ॥२१॥ न य तज्जुत्तो अण्णं, न निवारइ जोग्गयं मुणेऊणं । एवं दोह वि चरणं, परिसुद्धं अण्णहा णेव ॥६६६॥ १४ / २२ न च नैव तद्युक्तश्चरणयुक्तः अन्यमगीतार्थं न निवास्यति न निवारयत्येव । योग्यतां दोषपरिहारौचित्यं मत्वा, एवमुक्तनीत्या द्वयोरपि गीतार्थागीतार्थयाश्चरणं चारित्रं परिशुद्धं निरवद्यम्, अन्यथोक्तप्रकारमन्तरेणैव [रेण नैव]न कथञ्चित् परिशुद्धमित्यर्थः ॥२२॥ विरतिभावाऽखण्डरूपत्वनिगमनायाह ता एव विरतिभावो, संपुण्णो एत्थ होइ णायव्वो । नियमेणं अट्ठारससीलंगसहस्सरूवो उ ॥६६७ ॥ १४/२३ तत्तस्माद् एवमुक्तनीत्या, विरतिभावो विरतिपरिणामः, सम्पूर्णोऽखण्डः, अत्र व्यतिकरे भवति ज्ञातव्योऽवबोधव्यः, नियमेन अवधृतस्वरूपः अष्टादशशीलाङ्गसहस्ररूपस्तु अष्टादशशीलाङ्गसहस्रस्वरूप एव ॥ २३॥ ऊत्तं न कयाइ वि, इमाण संखं इमं तु अहिकिच्च । जं एयधरा सुत्ते, निद्दिट्ठा वंदणिज्जा उ ॥ ६६८ ॥ १४/२४ ऊनत्वं हीनत्वं न कदाचित् काले, एषां शीलाङ्गानां संख्यामियत्ताम् इमां तु प्रत्यक्षीकृताम् अधिकृत्याङ्गीकृत्य यद् यस्माद् एतद्धारा अष्टादशशीलाङ्गसहस्रधराः सूत्रे प्रतिक्रमणाध्ययने निर्दिष्टाः कथिताः, वन्दनीयास्तु वन्दनीया एव ॥२४॥ कः पुनरेतदखण्डं कर्तुं शक्त इत्याह ता संसारविरत्तो, अनंतमरणादिरूवमेयं तु । गाउं एयविउत्तं, मोक्खं च गुरूवएसेणं ॥६६९॥ १४/२५ परमगुरुणो य अणहे, आणाए गुणे तहेव दोसे य । मोक्खट्ठी पडिवज्जिय, भावेण इमं विसुद्धेणं ॥६७०॥ १४/२६ विहिताणुट्ठाणपरो, सत्तऽणुरुवमितरं पि संधंतो । अण्णत्थ अणुवओगा, खवयंतो कम्मदोसे वि ॥६७१॥ १४/२७
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy