SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १४६ ___११-साधुधर्मविधि-पञ्चाशकम् गाथा-२१-२३ वियुक्ततेति यावत् । सम्यग्निरूपयितव्यं निरूपणीयम् एतत्प्रस्तुतवस्तु क्षान्त्यादिषु परिशुद्धाख्य। सदा सर्वकालं निपुणबुद्ध्या सूक्ष्मधिया ॥२०॥ गुरुकुलवासत्यागे दोषमुपदर्शयन्नाह - खंतादभावओ च्चिय, णियमेणं तस्स होति चाउ त्ति । बंभं न गुत्तिविगमा, सेसाणि वि एव जोइज्जा ॥५१५॥ ११/२१ क्षान्त्याद्यभावत एव क्रोधादिकषायोदयादेवेत्यर्थः । नियमेनावश्यंतया तस्य गुरुकुलस्य भवति त्याग इति परिहारः । ब्रह्म ब्रह्मचर्यं न गुरुकुलत्यागे गुप्तिविगमात्, नव ब्रह्मचर्यगुप्तिविरहात् । शेषाण्यपि तपः संयमसत्यशौचाकिञ्चनानि एवं योजयेद् यथा न सम्भवन्ति ॥२१॥ गुरुकुलवासगुणमाह - गुरुवेयावच्चेणं, सदणुट्ठाणसहकारिभावाओ। विउलं फलमिब्भस्स व, विसोवगेणावि ववहारे ॥५१६॥ ११/२२ गुरुवैयावृत्त्येन गुरुकार्यव्यावृतभावेन, सदनुष्ठानसहकारिभावात् । सदनुष्ठानं प्रति गुरूणां सहकारित्वोपगमाद्, विपुलं फलं विशालं पुण्यं मुक्त्याख्यम्, इभ्यस्येव महाधनस्येव विंशोपकेनापि विंशत्युपगभागेनापि व्यवहारे गृहादागतस्योपचारे विनयपूजाकर्मरूपे ॥२२॥ तदभावे दोषमाह - इहरा सदंतराया, दोसोऽविहिणा य विविहजोगेसु । हंदि पयस॒तस्सा, तदण्णदिक्खावसाणेसु ॥५१७॥ ११/२३ इतरथाऽन्यथा गुरुकुलवासत्यागेन सतः सम्भविनो ज्ञानादेः शिष्यगतस्य अन्तरायाद् विघ्नकरणाद् दोषस्तदभावापत्तिलक्षणः, अविधिना च शास्त्रोक्तबाधारूपेण विविधयोगेषु नानाप्रकारव्यापारेषु, हन्त प्रवर्त्तमानस्य प्रवृत्ति विदधतः तदन्यदीक्षावसानेषु ततो गुरुकुलवासिनोऽन्यस्य दीक्षा स एवान्यं प्रव्राजयति तदवसानेषु तत्पर्यन्तेषु, न केवलमसौ स्वयं यच्चेष्टते तदसाधु, यस्तेन दीक्षितोऽपि तथाविधं शास्त्रबाधाप्रधानं विधत्ते तदपि ततो गरीयः । सुतरां शास्त्रात्पथः परिभ्रष्टत्वात्तेनास्य, स्वयं प्रवृत्तेरपि शास्त्रनिराकृतायाः परप्रवृत्तिर्गरीयसी दोषहेतुरित्येवमुच्यते । सकलशासनस्यैव वितथप्रवृत्त्याम्लानत्वापादनात् तस्मात् गुरुकुलवास एव श्रेयान् पूर्वोक्तहेतुभ्यः ॥२३॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy